________________
पउमचरियं अह वज्जजङ्घनरवइ, दिट्ठा सीया लवंकुसुप्पत्ती । जेऊण नरवरिन्दे, पियरेण समं कयं जुझं ॥४४॥ सयलजणभूसणाणं, नाणुप्पत्ती सुराण आगमणं । वत्तं च पाडिहेरं, सीयाए भीसणभवोहं ॥८५॥ घोरं तवोविहाणं, कयन्तवयणे सयंवरे खोहं । दिक्खा य कुमाराणं, भामण्डलदुग्गई चेव ॥८६॥ हणुयस्स य पव्वज्जा, लक्खणपरलोगगमणहेउम्मि । लवणंकुसाण य तवो, रामपलावं च सोगं च ॥८७॥ पुव्वभवदेवजणियं, दिक्खं चिय राघवस्स निग्गन्थं । केवलनाणुप्पत्ती, तहेव निव्वणगमणं च ॥४८॥ सव्वं पि एवमेयं, सुणन्तु इह सज्जणा य मज्झत्था । सिद्धिपहं संपत्तं, पउमं विमलेण भावेण ॥८९॥ एयं अट्ठमरामदेवचरियं वीरेण सिटुं पुरा, पच्छा उत्तमसाहवेहि धरियं लोगस्स उब्भासियं । एत्ताहे विमलेण पायडफुडं गाहानिबद्धं कयं, सुत्तत्थं निसुणन्तु संपइ महापुण्णं पवित्तक्खरं ॥१०॥
॥इति पउमचरिए सुत्तविहाणो नाम उद्देसो समत्तो ॥
अथ वज्रजङ्घनरपतिर्दृष्टा सीता लवकुशोत्पत्तिः । जीत्वा नरवरेन्द्रा न पितृभिः समं कृतं युद्धम् ॥८४॥ सकलजनभूषणानां ज्ञानोत्पत्तिः सुराणामागमनम् । वृत्तं च प्रातिहार्य, सीताया भीषणभवौधम् ॥८५।। घोरं तपोविधानं कृतान्तवदनस्य स्वयंवरे क्षोभः । दिक्षा च कुमारयोर्भामण्डलदुर्गतिश्चैव ॥८६।। हनुमतश्चप्रव्रज्या लक्ष्मणपरलोकगमनहेतौ । लवणंकुशयोश्च तपः, रामप्रलापं च शोकं च ।।८७॥ पूर्वभवदेवजनितां दिक्षां चैव राधवस्य निग्रन्थता । केवलज्ञानोत्पत्तिस्तथैव निर्वाणगमनं च ॥८८॥ सर्वमप्येवमेव श्रुण्वन्तु इह सज्जनाश्चमध्यस्थाः । सिद्धिपथं संप्राप्तं पद्मं विमलेन भावेन ॥८९॥ एवमष्टमरामदेवचरित्रं वीरेण शिष्टं पुरा, पश्चादुत्तमसाधवैधृतं लोकस्योद्भासितम् । अधुना विमलेन प्रकटस्फुटं गाथानिबद्धं कृतं, सूत्रार्थं निश्रुणवन्तु संप्रति महापुण्यं पवित्राक्षरम् ॥१०॥
॥ इति पद्मचरित्रे सुत्रविधानो नामोद्धेशः समाप्तः ॥
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org