________________
सुत्तविहाणं - १/५७-८३
तह वज्जकण्णनरवइ-विचेट्ठियं वरकुमारिलम्भं च । वसिकाररुद्दभूई, विमोयणं वालिखिल्लस्स ॥७०॥ अरुणुग्गामासन्ने, रामपुरिनिवेसणं परमरम्मं । वणमालासंयोगं, अइविरियसमुन्नई चेव ॥ ७१ ॥ लाभो जिपमाए, कुल - देसविभूसणाण उवसग्गं । वंसगिरिमत्थोवरि, जिणहरकरणं च रामेण ॥७२॥ दट्ठूण दाणविभवं, जडागिणो नियमलद्धमाहप्पं । नागरहारोहं चिय, संबुक्कविवायणं चेव ॥७३॥ केगइपुत्तागमणं, खरदूसणविग्गहं परमघोरं । सीयाहरणनिमित्तं, सोगं चिय रामदेवस्स ॥७४॥ सिग्घं विराहियस्स य, आगमणं 'दूसणस्स य वहं च । रयणजडिविज्जनासं, सुग्गीवसमागमं चेव ॥७५॥ साहसगइस्स य वहं, सीयापडिवत्तिकारणं लम्भं । मिलणं विहीसणेणं, विज्जाबलकेसिसंपत्ती ॥७६॥ तह कुम्भयण्ण-इन्दइभुयङ्ग पासेसु बन्धणं परमं । लक्खणसत्तिपहारं, तह य विसल्लागमं चेव ॥७७॥ दहमुपवेसणं चिय, भवणे जिणसन्तिसामिनाहस्स । तह पाडिहेरगमणं, लङ्काए पवेसणं चेव ॥७८॥ चक्कुप्पत्ती तह लक्खणस्स दहमुहविवायणं चेव । वरजुवईण पलावं, आगमणं चेव केवलिणो ॥ ७९ ॥ इन्दइपमुहाण तहा, दिक्खा सीयासमागमं वत्तं । नारयलङ्कागमणं, साएयपुरीपवेसं च ॥८०॥ पुव्वभवाण य चरियं, भरहगयाणं जहा समक्खायं । भरहस्स य पव्वज्जा, ठविओ च्चिय लक्खणो रज्जे ॥८१॥ लद्धा मणोरमा वि य, सिरिवच्छालीढदेहधारिस्स । मरणं च समावन्नं, सुमहल्लवणस्स संगामे ॥८२॥ महुरापुरिदेसस्स य, उवसग्गविणासणं जणवयस्स । सत्तरिसीण पवत्ती, सीयानिव्वासणं चेव ॥८३॥
1
तथा वज्रकर्णनृपतेर्विचेष्टितं वरकुमारिलाभं च । वशीकाररुद्र भूतेर्विमोचनं वालिखिल्यस्य ॥७०॥ अरुणग्रामासन्ने रामपुरिनिवेसनं परमरम्यम् । वनमालासंयोगमतिवीर्यसमुन्नतिश्चैव ॥७१॥ लाभो जितपद्माया: कुल - देशविभूषणयोरुपसर्गः । वंशगिरिमस्तकोपरि जिनगृहकरणं च रामेण ॥७२॥ दृष्टवा 'दानवैभवं जटायुना नियमलब्धमाहात्म्यम् । नागरथारोहणं चैव संबुकविपादनं चैव ॥७३॥ कैकयीपुत्रागमनं खरदुषणविग्रहं परमघोरम् । सीताहरणनिमित्तं, शोकं चैव रामदेवस्य ॥७४॥ शीघ्रं विराधितस्य चागमनं दूषणस्य च वधं च । रत्नजटीविद्यानाशं, सुग्रीवसमागमं चैव ॥७५॥ साहसगतेश्च वधं, सीताप्रतिपत्तिकारणं प्राप्तम् । मिलनं विभीषणेन विद्याबलकेशीसंप्राप्तिः ॥७६|| तता कुम्भकरणेन्द्रजीद्भुजङ्गपासेषु बन्धनं परमम् । लक्ष्मणशक्तिप्रहारं, तथा च विशल्यागमं चैव ॥७७॥ दशमुखप्रवेशनं चेव भवने जिनशान्तिस्वामिनाथस्य । तथा प्रातिहार्यगमनं लङ्कायां प्रवेशनं चैव ॥७८॥ चक्रोत्पत्तिस्तथा लक्ष्मणस्य दशमुखविपादनं चैव । वरयुवतीनां प्रलापमागमनं चैव केवलिनः ॥७९॥ इन्द्रप्रमुखानां तथा दीक्षा सीता समागमनं वृत्तम् । नारदलङ्कागमनं, साकेतपुरीप्रवेशनं च ॥८०॥ पूर्वभवानां च चरित्रं भरतगजयो र्यथा समाख्यातम् । भरतस्य च प्रवज्या, स्थापितश्चैव लक्ष्मणो राज्ये ॥८१॥ लब्धा मनोरमाऽपि च श्रीवत्सालीढदेहधारिणः । मरणं च समापन्नं सुमहल्लवणस्य संग्रामे ॥८२॥ मथुरापुरिदेशस्य च उपसर्गविनाशनं जनपदस्य । सप्तर्षेर्प्रवृत्तिः सीतानिर्वासनं चैव ॥८३॥
Jain Education International
For Personal & Private Use Only
७
www.jainelibrary.org