________________
१८९
पवणंजयअंजणासुन्दरीभोगविहाणाहियारो-१६/७४-९० तो विरहदुक्खभीया, चलणपणामं करेइ विणएणं । मम्मण-महुरुल्लावा, भणइ य पवणंजयं बाला ॥८५॥ अज्जं चिय उदुसमओ, सामिय ! गब्भो कयाइ उयरम्मि । होही वयणिज्जयरो, नियमेण तुमे परोक्खेणं ॥८६॥ तम्हा कहेहि गन्तुं, गुरूण गब्भस्स संभवं एयं । होहि बहुदीहपेही, करेहि दोसस्स परिहारं ॥८७॥ अह भणइ पवणवेगो, मह नामामुद्दियं रयणचित्तं । गेण्हसु मियङ्कवयणे !, एसा दोसं पणासिहिइ ॥८८॥ पुच्छिऊण कन्ता, वसन्तमाला य गयणमग्गेणं । निययं निवेसभवणं, पहसिय-पवणंजया पत्ता ॥८९॥
____धम्मा-ऽधम्मविवागं, संजोग-विओग-सोग-सुहभावं ।
नाऊण जीवलोए, विमले जिणसासणे समुज्जमह सया ॥१०॥ ॥ इय पउमचरिए पवणंजयअञ्जणासुन्दरीभोगविहाणो नाम सोलसमो उद्देसओ समत्तो ॥
तदा विरहदुःखभीता चरणप्रणामं करोति विनयेन । मन्मनमधुरोल्लापा भवति च पवनञ्जयं बाला ॥८५॥ अद्यैव ऋतुसमयः स्वामिन् ! गर्भः कदाचिदुदरे । भविष्यति वचनीयतरो नियमेन तव परोक्षेण ॥८६॥ तस्मात्कथय गत्वा गुरुणां गर्भस्य संभवमेतत् । भव बहुदीर्घप्रेक्षी कुरु दोषस्य परिहारम् ।।८७|| अथ भणति पवनवेगो मम नामामुद्रीकां रत्नखचिताम् । गृहाण मृगांकवदने ! एषा दोषं प्रणश्यति ॥८८॥ आपृच्छय कान्तां वसन्तमालां च गगनमार्गेण । निजकनिवेशभवनं प्रहसितपवनञ्जयौ प्राप्तौ ।।८९।। धर्माऽधर्मविपाक-संयोगवियोगशोकसुखभावम् । ज्ञात्वा जीवलोके विमले जिनशासने समुद्यच्छत सदा ॥९०॥
॥ इति पद्मचरित्रे पवनञ्जयाञ्जनासुन्दरीभोगविधानो नाम षोडशोद्देशः समाप्तः ॥
१. कंतं वसन्तमालं च-प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org