________________
१४४
रममाणस्स रइगुणे, तीए संवच्छरस्स उप्पन्ना । दुहिया विचित्तरूवा, कयचित्ता नाम नामेणं ॥१०१॥ पुहईलम्मि सुहडा, जे सूरा दप्पिया बलसमिद्धा । ते ते ठावेइ वसे, दसाणणो अत्तणो सव्वे ॥१०२॥ जनपदानुरागवर्णनम् -
गणेण वच्चमाणो, गामा-ऽऽगर-नगर-पट्टणसमिद्धं । पेच्छइ य मज्झदेसं, काणण-वणमण्डियं रम्मं ॥१०३॥ अवइण्णो दहवयणो, नयरब्भासे ठिओ जणवएणं । नर-नारीहि सहरिसं, पेच्छिज्जइ कोउहल्लेणं ॥ १०४॥ मरगयमऊहसामो, वियसियवरकमलसरिसमुहसोहो । वित्थिण्णविउलवच्छो, पीणुन्नयदीहबाहुजुओ ॥ १०५॥ करयलसुगज्झमज्झो, सीहकडी हत्थिहत्थसरिसोरू । कुम्मवरचारुचरणो, बत्तीससुलक्खणसमग्गो ॥१०६॥ सिरिवच्छभूसियङ्गो, सव्वालङ्कारसुकयनेवच्छो । इन्दो व्व महिड्डीओ, दिट्ठो लोएण दहवयणो ॥१०७॥ तं मत्तूण पुरवरं, अन्नं सं गओ सह बलेणं । तत्थ वि नरिन्द-पुर- जणवएण अहिणन्दिओ मुइओ ॥१०८॥ जं जं वच्चइ देसं, सो सो वि य सग्गसन्निहो होइ । धण-धन्न - रयणपुण्णो, दुब्भिक्ख - भयाइपरिमुको ॥१०९॥ पुण्णेण परिग्गहिया, ते देसा पुव्वजम्मसुकएणं । सिरि-कित्ति - लच्छिनिलओ, दहवयणो जेसु संचरइ ॥११०॥ प्रावृट्कालः
ववगयसिसिर-निदाहे, गङ्गातीरट्ठियस्स रमणिज्जे । गज्जन्तमेहमुहलो, संपत्तो पाउसो कालो ॥१११॥
रममाणस्य रतिगुणेन तया संवच्छरस्योत्पन्ना । दुहिता विचित्ररुपा कृतचिता नामा नाम्ना ॥ १०१ ॥ पृथिवीतले सुभटा ये शूरा दर्पिता बलसमृद्धाः । तांस्तान्स्थापयति वशे दशानन आत्मनः सर्वान् ॥१०२॥ जनपदानुरागवर्णनम् –
गगनेन व्रजन् ग्रामाऽऽकर-नगर-पट्टनसमृद्धम् । पश्यति च मध्यदेशं काननवनमण्डितं रम्यम् ॥१०३॥ अवतीर्णो दशवदनो नगराभ्यासे स्थितो जनपदेन । नर-नारीभिः सहर्षं दृश्यते कौतूहलेन ॥ १०४॥ मरकतमयूखश्यामो विकसितवरकमलसदृशमुखशोभः । विस्तीर्णविपुलवक्षाः पीनोन्नतदीर्घबाहुयुगः ॥१०५॥ करतलसुग्राह्यमध्यः सिंहकटिर्हस्तिहस्तसदृशोरुः । कुर्मवरचारुचरणो द्वात्रिंशत्सुलक्षणसमग्रः ॥१०६॥ श्रीवत्सभूषिताङ्गः सर्वालङ्कारसुकृतनेपथ्यः । इन्द्र इव महद्धिको दृष्टो लोकेन दशवदनः ॥ १०७॥ तं मुक्त्वा पुरवरमन्यं देशं गतः सहबलेन । तत्रापि नरेन्द्र-पुर- जनपदेनाभिनन्दितो मुदितः ॥ १०८॥ य यं गच्छति देशं स सोऽपि च स्वर्गसन्निभो भवति । धन-धान्यरत्नपूर्णो दुर्भिक्षभयादि परिमुक्तः ||१०९|| पुण्येन परिगृहीतास्ते देशाः पूर्वजन्मसुकृतेन । श्री-कीर्तित-लक्ष्मी निलयो दशवदनो येषु संचरति ॥११०॥ प्रावृट् कालः
व्यपगतशिशिरनिदाधे गङ्गातीरस्थितस्य रमणीये । गर्जन्मेघमुखरः संप्राप्तः प्रावृट्कालः ॥ १११ ॥
Jain Education International
पउमचरियं
For Personal & Private Use Only
www.jainelibrary.org