________________
१४३
मस्यजण्णविद्धंसण-जणवयाणुरागाहियारो-११/७५-१०० तत्थाऽऽउलं नरिन्दं, नाऊण भउद्दुयं सरीरोहं । एत्थागओ नराहिव, तुझं जाणावणट्ठाए ॥८८॥ रुट्ठो लङ्काहिवई, सुहडे पेसेइ साहणसमग्गे । गन्तूण तेहि सहसा, परिमुक्को नारओ विप्पो ॥८९॥ हणिऊण बम्भणगणे, भग्गो जन्नो य मेल्लिया पसवो । भणिया य सुत्तकण्ठा, जह पुण एयं न कारेह ॥१०॥ अह नारओ वि एत्तो, बम्भणकरकढिणगाहपरिमुक्को । उप्पइऊणं सहसा, पेच्छइ लङ्काहिवं तुट्ठो ॥११॥ कल्लाणं होउ तुमं, विउलं मा हणसु बम्भणे पावे । पियजीविए वराए, भमन्तु पुहई जहिच्छाए ॥१२॥ तापसविप्रयोस्त्पत्ति:निसुणेहि ताव सुपुरिस !, उप्पत्ती तावसाण एगमणो । उसभजिणस्स भगवओ, पव्वज्जादेसयालम्मि ॥१३॥ चत्तारि सहस्साई, विमुक्कसंगाण नरवरिन्दाणं । घेत्तूण जिणसयासे, पव्वज्जा पडिनियत्ताई ॥१४॥ तण्हा-छुहाकिलन्ता, आरण्णं पविसिऊण दीणमुहा । तरुवरफलासणा ते, तावसपासण्डिणो जाया ॥१५॥ एवं ते पुहइतले, मोहेन्ता जणवयं कुसत्थेसु । जाया तावसविप्पा, विज्जं पिव वडिया बहवे ॥१६॥ तित्थयरेसु वि न कयं, धम्मेक्कमणं जणं निरवसेसं । किं पुण दसाणण तुमे, कीरइ जिणसासणमतीयं ? ॥१७॥ सुणिऊण पगयमेयं, उसभजिणं पणमिऊण दहवयणो । वारेइ सुत्तकण्ठे, हम्मन्ते रक्खसभडेहिं ॥१८॥ मरुओ वि नरवरिन्दो, अञ्जलिमउलं करेवि नियसीसे । पणमइ लङ्काहिवई, भिच्चो हं तुज्झ साहीणो ॥१९॥ कणयप्पभा कुमारी, दिन्ना मरुएण रक्खसिन्दस्स । परिणीया चन्दमुही, जोव्वण-लायण्णपडिपुण्णा ॥१००॥ तत्राऽऽकुलं नरेन्द्रं ज्ञात्वा भयोपद्रुतं शरीरौघम् । अत्रागतो नराधिप ! तुभ्यं ज्ञापनार्थे ।।८८॥ रुष्टो लङ्काधिपतिः सुभटान् प्रेषयति साधनसमग्रान् । गत्वा तैः सहसा परिमुक्तो नारदो विप्रः ॥८९।। हत्वा ब्राह्मणगणान् भग्नो यज्ञश्च मोचिताः पशवः । भणिताश्च सूत्रकण्ठा यथा पुनरेतन्न कुरुत ॥९०॥ अथ नारदोऽपीतो ब्राह्मणकरकठिनग्राहपरिमुक्तः । उत्पत्य सहसा पश्यति लङ्काधिपं तुष्टः ॥११॥ कल्याणं भवतु तव विपुलं मा हण ब्राह्मणान् पापान् । प्रियजीवितान् वराकान् भ्रमन्तु पृथिव्यां यथेच्छया ॥९२॥ तापसविप्रयोस्पत्तिः - निश्रुणु तावत्सुपुरुष ! उत्पतिस्तापसानामेकाग्रमनाः । ऋषभजिनस्य भगवतः प्रव्रज्यादेशकाले ॥९३॥ चत्वारि सहस्राणि विमुक्तसङ्गाना नरवरेन्द्रणाम् । गृहीत्वा जिनसकाशे प्रव्रज्या प्रतिनिवृत्तानि ॥९॥ तृष्णा-क्षुधाकलान्ता अरण्यं प्रविश्य दीनमुखाः । तरुवरफलाशनास्ते तापसपाखण्डिनो जाताः ॥१५॥ एवं ते पृथ्वीतले मुह्यन्तो जनपदं कुशास्त्रैः । जातास्तापसविप्रा विद्यामिव वर्धिता बहवः ॥९६।। तीर्थकरैरपि न कृतं धर्मैकमनसं जनं निरवशेषम् । किं पुन र्दशानन ! त्वया क्रीयते जिनशासनमतिकम् ? ॥९७॥ श्रुत्वा प्रकटमेतद् ऋषभजिनं प्रणम्य दशवदनः । वारयति सूत्रकण्ठान् हन्यमानान् राक्षसभटैः ॥९८।। मरुदपि नरवरेन्द्रोऽञ्जलिमुकुलं करोति निजशिर्षे । प्रणमति लङ्काधिपति भृत्योऽहं तव स्वाधीनः ॥९९।। कनकप्रभाकुमारी दत्ता मरुता राक्षसेन्द्राय । परिणीता चन्द्रमुखी यौवन-लावण्यप्रतिपूर्णा ॥१००॥
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org