________________
११२
1
तो नरवइणा दिन्नं, सयमेगं तस्स वरकुमारीणं । वीवाहमङ्गलं सो, कुणइ पहिट्ठो महिड्डीओ ॥१८२॥ तेहि समं विसयसुहं, भुञ्जन्तो सुरवरो व्व सुरलोए । तत्थऽच्छइ हरिसेणो, तह वि य मयणावली सरइ ॥१८३॥ अह तत्थ रयणिसमए, सयणिज्जे महरिहे सुहपसुत्तो । हरिओ वेगवईए, विज्जाहरवरजुवाणीए ॥१८४॥ निद्दाखयम्मि दिट्ठा, महिला तो बन्धिऊण घणमुट्ठि । आयामिय सो पुच्छइ, किं व निमित्तं मए हरसि ? ॥१८५॥ सा भणइ सुणसु नरवर !, नयरं सूरोदयं ति नामेणं । विज्जाहरांण राया, इन्दधणू तत्थ परिवस ॥१८६॥ भज्जा से सिरिकन्ता, जयचन्दा तीए कुच्छिसंभूया । सा पुरिसवेसिणी पहु ! अवमन्नइ पिउ' मयं निच्चं ॥१८७॥ जो जो पडम्मि लिहिओ, तीए मए दरिसिओ नरवरिन्दो । सयलम्मि भरहवासे, न कोइ मणवल्लहो जाओ ॥ १८८ ॥ अह तुज्झ निययरूवं, पडए लिहिऊण दरिसियं तीए । मयणसरपूरियङ्गी, सहसा आयल्लयं पत्ता ॥ १८९॥ एएण सह विसिट्ठे, जड़ न य भुञ्जामि कामभोगे हं । मरणिज्जं होहि सही, नियमो पुण अन्नपुरिसस्स ॥ १९०॥ ती पुरओ पइण्णा, आरुहिया दुक्करा मए सामि ! । जइ तं नाऽऽणेमि लहुं, तो जलणसिहं पविस्से हं ॥१९१॥ तुज्झ पसाएण पहू !, करेमि जीयस्स पालणं एहि । पूरेमि च्चिय सहसा, महापइन्ना अविग्घेणं ॥ १९२॥ सूरोदयम्म नगरे, नेऊण निवेइओ नरिन्दस्स । वत्तं पाणिग्गहणं, कन्नाए समं कुमारस्स ॥१९३॥ संपुण्णवरपइन्ना, वेगवई पूइया य विहवेणं । उण्णयमाणा य पुणो, जाया जसभाइणी लोए ॥१९४॥ मेहुणदुवे, रुट्ठा सोऊण तीए कल्लाणं । विज्जाहराऽइचण्डा, गङ्गाहर-महिहरा नामं ॥ १९५॥ तदा नरपतिना दत्तं शतमेकं तस्य वरकुमारीणाम् । विवाहमङ्गलं स करोति प्रहृष्टो महद्धिकः ॥१८२॥ ताभिः समं विषयसुखं भुञ्जन् सुरवर इव सुरलोके । तत्र वसति हरिषेणस्तथापि च मदनावलीं स्मरति ॥१८३॥ अथ तत्र रजनी समये शयनीये महार्हे सुखप्रसुप्तः । हृतो वेगवत्या विद्याधरवरयुवत्या ॥१८४॥ निंद्राक्षये दृष्टा महिला तदा बध्वा घनमुष्टिम् । आगमिकः स पृच्छति किं वा निमित्तं मां हरसि ? ॥१८५॥ सा भणति श्रुणु नरवर ! नगरं सूर्योदयमिति नाम्ना । सा पुरुषद्वेषिणी प्रभो ! अवमन्यते पितरं नित्यम् ॥१८७॥ यो यः पटे लिखितस्तस्या मया दर्शितो नरवरेन्द्रः । सकले भरतवर्षे नैकोऽपि मनोवल्लभो जातः ॥१८८॥
पउमचरियं
अथ तव निजरुपं पटे लिखित्वा दर्शितं तया । मदनशरपूरिताङ्गी सहसाऽऽकुलतां प्राप्ताः ॥ १८९ ॥
एतेन सह विशिष्टान् यदि न भुनग्मि कामभोगानहम् । मरणीयं भविष्यति सखी, नियमो पुनरन्यपुरुषस्य ॥ १९०॥ तस्याः पुरतः प्रतिज्ञाऽऽरुहिता दुष्करा मया स्वामिन् । यदि तं नाऽऽनयामि लघुं तदाज्वलनशिखं प्रविश्याम्यहम् ॥१९१॥ तव प्रसादेन प्रभो ! करोमि जीवस्य पालनमिदानीम् । पूरयाम्येव सहसा महाप्रतिज्ञाऽविघ्नेन ॥१९२॥
सूर्योदये नगरे नीत्वा निवेदितो नरेन्द्रस्य । वृत्तं पाणिग्रहणं कन्यया समं कुमारस्य ॥१९३॥ संपूर्णवरप्रतिज्ञा वेगवती पूजिता च विभवेन । उन्नतमाना च पुनर्जाता यशोभागिनी लोके ॥ १९४ ॥ तस्याः मैथुनकद्वौ रुष्टौ श्रुत्वा तस्याः कल्याणम् । विद्याधरावतिचण्डौ गङ्गाधर - महीधरौ नाम ॥ १९५॥
२. यियरं निच्चं प्रत्य० । २. तीसे प्रत्य० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org