________________
दहमुखपुरिपवेसो-८/१५६-१८१
१११ तइया उ निग्गयाओ, उज्जाणव रम्मि नयरजुवईओ । पेच्छन्ति वरकुमारं, हरिसेणं अणिमिसच्छीओ ॥१६९॥ ताव य गओ वि रुट्ठो, पहाविओ अभिमुहो वरतणूणं । पगलन्तदाणसलिलो, सललियघोलन्तभमरउलो ॥१७०॥ दट्टण य तं एन्तं, मत्तमहागयवरं गुलुगुलेन्तं । भयविहलविम्भलाओ, पलयन्तिऽह सयलजुवईओ ॥१७१॥ दट्टण य हरिसेणो, जुवइजणं गयभएण विलवन्तं । कलुणहियओ महप्पा, तस्स सयासं समल्लीणो ॥१७२॥ नाऊण गयं खुहियं, नयरजणो धाविओ दवदवद्गए । अह पेच्छिउं पवत्तो, राया वि हु भवणसिहरत्थो॥१७३॥ तो भणइ कुञ्जरवरं, किं ते जुवईसु तुज्झ अवरद्धं ? । ए ! एहि सवडहुत्तो, मज्झ तुमं मा चिरावेहि ॥१७४॥ मोत्तूण जुवइवग्गं,हत्थी चलचवलगमणपरिहत्थो । अह तस्स सवडहुत्तो, पहाविओ आयरुप्पिच्छो ॥१७५॥ परियरदढोवगूढो, हरिसेणो विज्जुविलसिएण तओ । दन्ते दाऊण पयं, चडिओ हंसो व्व लीलाए ॥१७॥ मण-नयणमोहणेहिं, बहुविहकरणेहि सत्थदिठेहिं । चलचलणपीणपेलण-करयलअप्फालणेहिं च ॥१७७॥ बलदप्पभग्गपसरं, काऊण खलन्तसिढिलपयगमणं । गेण्हइ गयं महप्पा, नागं पिव निव्विसं काउं॥१७८॥ कण्णे घेत्तूण तओ, आरूढो गयवरं अतिमहन्तं । भणइ य सुहोवएसं, जह पुण एयं न कारेसि ॥१७९॥ अह पुरवरं पविट्ठो, नर-नारिसएस तत्थ दीसन्तो । पत्तो नरिन्दभवणं, कसमाउहरूवसंठाणो ॥१८०॥ पासायतलत्थो चिय, राया दट्टण गयवरारूढं । चिन्तेइ कोवि एसो, उत्तमपुरिसो न संदेहो ॥१८१॥ तदा तु निर्गता उद्यानवरे नगरयुवतयः । पश्यन्ति वरकुमारं हरिषेणमनिमिषाक्ष्यः ॥१६९॥ तावच्च गजोऽपि रुष्टः प्रधावितोऽभिमुखो वरतनूनाम् । प्रगलद्दानसलिलः सललितधुर्णभ्रमरकुलः ॥१७०॥ दृष्ट्वा च तमायान्तं मत्तमहागजवरं गुलगुलन्तम् । भयविकलविह्वलाः पलायन्त्यथ सकलयुवतयः ॥१७१।। दृष्ट्वा च हरिषेणो युवतिजनं गजभयेन विलपन्तम् । करुणहृदयो महात्मा तस्य सकाशं समालीनः ॥१७२।। ज्ञात्वा गजं क्षुब्धं नगरजनो धावितो द्रुतं-द्रुतम् । अथ दृष्ट्वा प्रवृतो राजाऽपि खलु भवनशिखरस्थः ॥१७३।। तदा भणति कुञ्जरवरं किं ते युवतिभिस्तवापराद्धम् । ए ! एहि अभिमुखो मम त्वं मा चिरायताम् ॥१७४। त्यक्त्वा युवतिवर्गं हस्ती चलचपलगमनदक्षः । अथ तस्याभिमुखः प्रघावित आकारोत्प्रेक्ष्यः ॥१७५॥ परिकरदृढोपगुढो हरिषेणो विद्युद्विलसितेन तदा । दन्ते दत्वा पादमारुढो हंस इव लीलया ॥१७६।। मनो-नयनमोहनै र्बहुविधकरणैः शास्त्रदृष्टैः । चलचरणपीनप्रेरणकरतलास्फालनैश्च ॥१७७|| बलदर्पभग्नप्रसरं कृत्वा स्खलच्छिथिलपदगमनम् । गृह्णाति गजं महात्मा नागमिव निर्विषं कृत्वा ।१७८।। कर्णे गृहीत्वा तत आरुढो गजवरमतिमहान्तम् । भणति च शुभोपदेशं यथा पुनरेतन्न करिष्यसि ॥१७९॥ अथ पुरवरं प्रविष्टो नर-नारीशतैस्तत्र दर्शयन् । प्राप्तो नरेन्द्रभवनं कुसुमायुधरुपसंस्थानः ॥१८०॥ प्रासादतलस्थ एव राजा दृष्ट्वा गजवरारूढम् । चिन्तयति कोऽप्ये उत्तमपुरुषो न संदेहः ॥१८१।।
१. वणम्मि-प्रत्य०।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org