________________
१००
पउमचरियं सो तत्थ विण्णसेउं, इच्छइ विज्जाण विरिय-माहप्पं । उच्छाहनिच्छियमणो, वावारे बहुविहे कुणइ ॥२५॥ एक्को अणेयरूवं, काऊणऽल्लियइ सव्वजुवईणं । सूरो व्व कुणइ तावं, ससि व्व जोण्हं समुव्वहइ ॥२६॥ अणलो व्व मुयइ जाला, वरिसइ मेहो व्व तक्खणुप्पन्नो । वाउ व्व चालइ गिरिं, कुणइ सुरिन्दत्तणं सहसा ॥२७॥ होइ समुद्दो व्व फुडं, मत्तगइन्दो खणेण वरतुरओ । दूरे आसन्नो च्चिय, खणेण अइंसणो होइ ॥२८॥ कुणइ महन्तं रूवं, खणेण सुहुमत्तणं पुण उवेइ । एवं लीलायन्तो, मेहवरं पव्वयं पत्तो ॥२९॥ पेच्छइ य तत्थ वाविं, निम्मलजलतणुतरङ्गकयसोहं । कुमुउप्पलसंछन्नं, महुयरगुञ्जन्तमहुरसरं ॥३०॥ तत्थ य कीलन्तीणं, पेच्छइ कन्नाण छस्सहस्साई । विज्जाहरधूयाणं, लायण्णसिरी वहन्तीणं ॥३१॥ ताहिं पि सो कुमारो, दिट्टो वरहार-मउडकयसोहो । जाणविमाणारूढो, सुरवइलील विडम्बन्तो ॥३२॥ एवं भणन्ति ताओ, जइ न हवइ एस अम्ह भत्तारो । मण-नयणनिव्वुइकरो, तो अकयत्थो इमो जम्मो ॥३३॥ सुरसुन्दरस्स दुहिया, कन्ना पउमावइ त्ति नामेण । वरपउमसरिसवयणा, सिरि व्व पउमालयनिवासी ॥३४॥ अन्ना बुहस्स दुहिया, मणवेगाकुच्छिसंभवा बाला । नामेण असोगलया, कुसुमलया चेव सोहन्ती ॥३५॥ कणयनरिन्दस्स सुया, संझदेवीए कुच्छिसंभूया। विज्जुसमसरिसवण्णा, नामं विज्जुप्पभा कन्ना ॥३६॥ एवं चिय कन्नाओ, बहुयाओ रूव-जोव्वणधराओ । मोत्तूण उदयखेड्डे, तं वरपुरिसं पलोयन्ति ॥३७॥
स तत्र जिज्ञाषितुमिच्छति विद्यानां वीर्यमाहात्म्यम् । उत्साहनिश्चितमना व्यापारान् बहुविधान् करोति ॥१२५।। एकोऽनेकरुपं कृत्वालीढति सर्वयुवतीन् । सूर्यरिव करोति तापं शशीव ज्योत्स्नां समुद्वहति ॥२६।। अनल इव मुञ्चति ज्वालां वर्षति मेघ इव तत्क्षणोत्पन्नः । वायु इव चालयति गिरिं करोति सुरेन्द्रत्वं सहसा ॥२७॥ भवति समुद्र इव स्फुटं मत्तगजेन्द्रः क्षणेन वरतुरगः । दूरे आसन्न एव क्षणेनादर्शनो भवति ॥२८॥ करोति महद्रुपं क्षणेन सुक्ष्मत्वं पुनरुपैति । एवं लीलायन् मेघवरं पर्वतं प्राप्तः ॥२९॥ पश्यति च तत्र वापी निर्मलजलतनुतरङ्गकृतशोभाम् । कुमुदोत्पलसंच्छनां मधुकरगुञ्जन्मधुरस्वराम् ॥३०॥ तत्र च क्रीडन्तीनां पश्यति कन्यानां षट्सहस्राणि । विद्याधरदुहितृणां लावण्यश्रीवहमानानाम् ॥३१॥ ताभिरपि स कुमारो दृष्टो वरहारमुकटकृतशोभः । यानविमानारुढ: सुरपतिलीलां विडम्बयन् ॥३२॥ एवं भणन्ति ता यदि न भवत्येषोऽस्माकं भर्ता । मन-नयननिर्वृत्तिकरस्तदाऽकृतार्थोऽयं जन्म ॥३३॥ सुरसुन्दरस्य दुहिता कन्या पद्मावतीति नाम्ना । वरपद्मसदृशवदना श्रीरिव पद्मालयनिवासी ॥३४॥ अन्या बुधस्य दुहिता मनोवेगाकुक्षिसंभवा बाला । नाम्नाऽशोकलता कुसुमलत्तैव शोभमानी ॥३५॥ कनक नरेन्द्रस्य सुता संध्यादेव्याः कुक्षिसंभवा । विद्युत्समसदृसवर्णा नाम विद्युत्प्रभा कन्या ॥३६।। एवमेव कन्या बहवो रुपयौवनधराः । मुक्त्वोदकक्रीडां तं वरपुरुषं प्रलोकयन्ति ॥३७॥
१. काऊणं नियइ-प्रत्य० । २. विलंबंतो-प्रत्य० । ३. उदकक्रीडाम्।
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org