________________
९६
पउमचरियं पत्ता सयंपभपुरं, भवणालीविविहरयणकयसोहं । ऊसियधया-वडागं, सग्गविमाणं व ओइण्णं ॥१५५॥ मज्झट्ठियम्मि सूरे, मज्जणयविही कया कुमाराणं । पडुपह-मुरवबहुरव-जयसढुगघुट्ठगम्भीरा ॥१५६॥ ण्हाया कयबलिकम्मा, सव्वालंकारभूसियसरीरा । गुरुयणकयप्पणामा, दिन्नासीसा सुहनिविट्ठा ॥१५७॥ एवं तु संकहाए, समागयं मालिमरणमुव्वेयं । जंपन्तो य सुमाली, सहसा ओमुच्छिओ पडिओ ॥१५८॥ चन्दणजलोल्लियङ्गो, आसत्थो पुच्छिओ दहमुहेणं । केण निमित्तेण गुरू !, जेणेयं पाविओ दुक्खं ? ॥१५९॥ अह साहिउं पयत्तो, पुत्तय ! निसुणेहि दिन्नकण्ण-मणो । जह अम्ह वसण-दुक्खं, उप्पन्नं एरिसं अङ्गे॥१६०॥ लङ्कापुरीए सामी, आसि पुरा मेहवाहणो राया । तस्स इमो सुविसालो, रक्खसवंसो समुप्पन्नो ॥१६१॥ एत्थेव महावंसे, लङ्कानयरीए खेयरिन्दाणं । वोलीणाइँ कमेणं, बहुयाई सयसहस्साइं ॥१६२॥
वय तडिकेसो, तस्स सुकेसो सुओ समुप्पन्नो । तस्स वि य होइ माली, पुत्तो हं मालवन्तो य ॥१६३॥ लासि मज्झ जेट्ठो, लङ्कापुरिसामिओ विजियसत्तू । जेणेयं भरद्धं, वसीकयं पुरिससीहेणं ॥१६४॥
ली मह पुरओ, सहसारसुएण पुत्त ! इन्देणं । वहिओ संगाममुहे, रहनेउरचक्कवालपुरे ॥१६५॥ .स्स भएण पविट्ठा, अम्हे पायालपुरवरं दुग्गं । नवरंचिय सो भुञ्जइ, तं अम्ह कुलोचियं नयरं ॥१६६॥ अह अन्नया गएणं, सम्मेए वन्दिऊण जिणयन्दं । तत्थेव पुच्छिओ मे, अइसयनाणी समणसीहो ॥१६७॥
प्राप्ताः स्वयंप्रभपुरं भवनालिविविधरत्नकृतशोभम् । उच्छ्रितध्वजापताकं स्वर्गविमानमिवावतीर्णम् ॥१५५।।
'यस्थिते सूर्ये मज्जनविधिः कृता कुमाराणम् । पटुपटहमुखरबहुरवजयशब्दोघृष्टगम्भीरा ॥१५६।। स्नाताः कृतबलिकर्माणः सर्वालङ्कारभूषितशरीराः । गुरुजनकृतप्रणामा दत्ताशीषः सुखनिविष्ठाः ॥१५७।। एवन्तु संकथया समागतं मालिमरणमुद्विग्नम् । जल्पंश्च सुमाली सहसावमुच्छितः पतितः ॥१५८॥ जन्दनजलावलिप्ताङ्ग आश्वास्तः पृच्छितो पृष्टोदशमुखेन । केननिमित्तेन गुरो ! येनेदं प्राप्तो दुःखम् ॥१५९।।
यतं प्रवृत्तः पुत्र ! निः श्रुणु दत्तकर्णमनाः । यथास्माकं व्यसनदुःखमुत्पन्नमेतादृशमङ्गे ॥१६०।। पाम्यासीत्पुरा मेघवाहनो राजा । तस्यायं सुविशालो राक्षसवंशः समुत्पन्नः ॥१६१।। श लङ्कानगर्यां खेचरेन्द्राणाम् । गतानि क्रमेण बहूनि शतसहस्राणि ॥१६२॥ 'शस्तस्य सुकेशः सुतः समुत्पन्नः । तस्यापि च भवति माली पुत्रोऽहं माल्यवांश्च ॥१६३॥
यो लङ्कापुरीस्वामी विजितशत्रुः । येनेदं भरतार्धं वशीकृतं पुरुषसिंहेन ॥१६४|| - सहस्रारसुतेन पुत्र ! इन्द्रेण । वधितः संग्राममुखे रथनूपुरचक्रवालपुरे ॥१६५।।
पातालपुरवरं दुर्गम् । नवरमेव स भुनक्ति तदस्माकं कुलोचितं नगरम् ।।१६६।।
१. वा जिनचन्द्रम् । तत्रैव पृष्टो मयाऽतिशयज्ञानी श्रमणसिंहः ॥१६७।।
Jain Education Intemational
For Personal & Private Use Only
www.jainelibrary.org