________________
दहमुहविज्जासाहणं-७/७७-१०२ भूएहि दुन्दुहीओ, पहयाओ विविहतूरमीसाओ। पिउणा कओ महन्तो, विहिणा जम्मूसवो रम्मो ॥१०॥ सूयाहरम्मि तइया, सयणिज्जाओ महिम्मि पल्हत्थो । गेण्हड़ करेण हारं, बालो पसरन्तकिरणोहं ॥११॥ जो सो रक्खसवइणा, दिन्नो च्चिय मेहवाहणस्स पुरा । एयन्तरम्मि नद्धो, न य केणइ खेयरिन्देणं ॥१२॥ दट्टण तं सहारं, जणणी सव्वायरेण परितुट्टा । रयणासवस्स साहइ, पेच्छसु बालस्स माहप्पं ॥१३॥ रयणावसेण दिट्ठो, हारलयागहियनिट्टरकरग्गो । चिन्तेइ तो मणेणं, होहिइ एसो महापुरिसो ॥१४॥ नागसहस्सेणं चिय, जो सो रक्खिज्जए पयत्तेणं । सो जणणीए पिर्णद्धो, कण्ठे बालस्स वरहारो ॥१५॥ रयणकिरणेसु एत्तो, मुहाइँ नव निययवयणसरिसाइं । हारे दिट्ठाइँ फुडं, तेण कयं दहमुहो नामं ॥१६॥ एवं तु भाणुकण्णो, जाओ काले य सो वइक्वन्ते । जस्स य भाणुसरिच्छा, कण्णा वि हुगण्डसोभाए ॥१७॥ जाया ताण कणिट्ठा, चन्दणहा चन्दसोमसरिसमुही । तीए वि हु अणुयवरो, बिहीसणो चेव उप्पन्नो ॥१८॥ एवं कुमारलीलं, कीलन्तो रावणो पलोएइ । अम्बरयलम्मि विउले, वेसमणं सव्वबलसहियं ॥१९॥ को एस अगणियभओ, अम्मो वच्चइ नभेण वीसत्थो । सच्छन्दसुहविहारी, सुरवरलीलं विलम्बन्तो ? ॥१०॥ मह एस भइणिपुत्तो, वेसमणो नाम निग्गयपयावो । लङ्कापुरीए सामी, पुत्तय ! इन्दस्स अग्गभडो ॥१०१॥ तुब्भं कुलागया वि हु, पुत्तय ! लङ्गापुरी मणभिरामा । उव्वासिऊण निययं, पियामहं तो ठिओ एसो ॥१०२॥
भूतै र्दुन्दुभयः प्रहता विविधतूर्यभिषात् । पित्रा कृतो महान् विधिना जन्मोत्सवो रम्यः ॥१०॥ सूतिकागृहे तदा शयनीयान्मह्यां पर्यस्तः । गृह्णाति करेणहारं बालः प्रसरत्किरणौधम् ॥९१।। य स राक्षसपत्या दत्त एव मेघवाहनस्य पुरा । अत्रान्तरे नद्धो न च केनापि खेचरेन्द्रेण ॥९२।। दृष्ट्वा तं सहारं जननी सर्वादरेण परितुष्टा । रत्नश्रवसः कथयति पश्य बालस्य माहात्म्यम् ॥१३॥ रत्नश्रवसा दृष्टो हारलतागृहीतनिष्ठुरकराग्रः । चिन्तयति तदा मनसा भविष्यत्येष महापुरुषः ॥९४|| नागसहस्रेण य स रक्ष्यते प्रयत्नेन । स जनन्या पिनद्धः कण्ठे बालस्य वरहारः ॥१५॥ रत्नकिरणैरितो मुखानि नव निजवदनसदृशानि । हारे दृष्टानि स्फुटानि तेन कृतं दशमुखो नाम ॥९६।। एवन्तु भानुकर्णो जातः काले च स व्यतिकान्ते । यस्य च भानुसदृशौ कर्णावपि हु गण्डशोभायाम् ॥९७।। जाता तयोः कनिष्ठा चन्द्रनखा चन्द्रसौम्यसदृशमुखी । तस्या अपि ह्वनुजवरो बिभीषण एवोत्पन्नः ॥९८॥ एवं कुमारलीलं क्रीडव्रावणः प्रलोकयति । अम्बरतले विपुले वैश्रमणं सर्वबलसहितम् ॥९९।। क एषोऽगणितभयो मात: ! गच्छति नभसा विश्वस्तः । स्वच्छन्दसुखविहारी सुरवरलीलां विडम्बयन् ॥१०॥ मम एष भगिनीपुत्रो वैश्रमणो नाम निर्गतप्रतापः । लङ्कापूर्याः स्वामी पुत्रक ! इन्द्रस्याग्रभटः ॥१०१॥ तव कुलागताऽपि खलु पुत्रक ! लङ्कापुरी मनोभिरामा । उद्वास्य निजकं पितामहं ततः स्थित एषः ॥१०२।।
१. सूतिगृहे । २. परिहितः । ३. परिधापितः । ४. अनुजवरः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org