________________
[ ७. दहमुहविज्जासाहणं ।
एत्थन्तरम्मि राया, सहसारो नाम निग्गयपयावो । वसइ सया सुहियमणो, रहनेउरचक्कवालपुरे ॥१॥ तस्स य गुणाणरूवा, अह माणससुन्दरी पवरभज्जा । तं पेच्छिऊण राया, तणुयङ्गी पुच्छए सहसा ॥२॥ किं अत्थि तुज्झ सुन्दरि, चिन्ता दुक्खं व दारुणं अङ्गे ? । हियइच्छियं च दव्वं, जं मग्गसि तं पणामेमि ॥३॥ जं एव पुच्छिया सा, पसयच्छी भणइ को वि मे एसो । जत्तो पभूइ गब्भो, संभूओ कम्मदोसेण ॥४॥ तत्तो पभूडू नरवइ !, इच्छामि सुराहिवस्स संपत्ती । दटुं ते परिकहियं, मोत्तूण कुलागयं लज्जं ॥५॥ अह तेण तक्खणं चिय, विज्जाबलगव्विएण होऊण । इन्दस्स परमरिद्धी, परिसाई दरिसिया तीए ॥६॥ संपुण्णडोहला सा, जाया मण-नयणनिव्वुइपसत्था । काले तओ पसूया, सुरवइसरिसं वरकुमारं ॥७॥ कारावियं च सव्वं, जम्मूसवमङ्गलं नरवईणं । इन्दो य तस्स नामं, जणियं इन्दाभिलासेणं ॥८॥ अह सो कमेण एत्तो, जोव्वण-बल-विरिय-तेयमाहप्पो । विज्जाहराण राया, जाओ वेयड्डवासीणं ॥९॥ चत्तारि लोगपाला, सत्त य अणियाइँ तिण्णि परिसाओ । एरावणो गइन्दो, वज्जं च महाउहं तस्स ॥१०॥ चत्तालीसं ठविया, तस्स सहस्सा हवन्ति जुवईणं । मन्ती बिहप्फई से, हरिणिगमेसी बलाणीओ ॥११॥
७. दशमुखविद्यासाधनम् )
अत्रान्तरे राजा सहस्रारो नाम निर्गतप्रतापः । निवसति सदा सुखितमना रथनूपूरचक्रवालपूरे ॥१॥ तस्य च गुणानुरुपाथ मानससुन्दरी प्रवरभार्या । तां दृष्ट्वा राजा तन्वाङ्गी पृच्छति सहसा ॥२॥ कास्ति तव सुन्दरि! चिन्ता दुःखं वा दारुणमङ्गे ? । हृदयेच्छितं च द्रव्यं यद् मार्गयसि तदर्पयामि ॥३॥ यदेव पृष्टा सा प्रसृताक्षी भणति कोऽपि मे एषः । यतः प्रभृति गर्भः संभूतः कर्मदोषेण ॥४॥ ततः प्रभृति नरपते ! इच्छामि सुराधिपस्य संपत्तिम् । दृष्टुं ते परिकथितं मुक्त्वा कुलागतां लज्जाम् ॥५॥ अथ तेन तत्क्षणमेव विद्याबलगवितेन भूत्वा । इन्द्रस्य परमर्द्धिः पर्षदादि दर्शिता तस्याः ।।६।। संपूर्णदोहदा सा जाता मनोनयननिर्वृत्तिप्रशस्ता । काले ततः प्रसूता सुरपतिसदृशं वरकुमारम् ॥७॥ कारितं च सर्वं जन्मोत्सवमङ्गलं नरपतिना । इन्द्रश्चतस्य नाम जनितमिन्द्राभिलाषेण ॥८॥ अथ स क्रमेणोतो यौवन-बल-वीर्य-तेजोमाहात्म्यः । विद्याधराणां राजा जातो वैताढ्यवासीनाम् ॥९॥ चत्वारो लोकपालाः सप्त चानिकानि तिस्रः पर्षदः । ऐरावणो गजेन्द्रो वजं च महायुधं तस्य ॥१०॥ चत्वारिंशत्स्थापितास्तस्य सहस्रा भवन्ति युवतीनाम् । मन्त्रि बृहस्पतिस्तस्य हरिणैगमेषी बलानिकः ॥११॥
१.संजाओ-प्रत्य।
Jain Education Intemalional
For Personal & Private Use Only
www.jainelibrary.org