________________
पउमचरियं
८०
नग - नयर - गोउरसमे, पडिया वच्छत्थले सिला सिग्धं । तेण पहरेण पत्तो, किक्विन्धिनराहिवो मोहं ॥ १९६ ॥ लङ्काहिवेण घेत्तुं नीओ पायालपुरवराभिमुहो । आसत्थो च्चिय पुच्छइ, कत्तो सो अन्धयकुमारो ? ॥१९७॥ सि च निरवसेसं, सो तुज्झ सहोयरो समरमज्झे । रायाऽसणिवेगहओ, पत्तो य रणे महानिदं ॥ १९८ ॥ सोऊण वयणमेयं, सत्तिपहारोवमं अकण्णसुहं । मुच्छावलन्तनयणो, धस त्ति धरणीयले पडिओ ॥ १९९॥ चन्दणजलोल्लियङ्गो, पडिबुद्धो विलविऊणमाढत्तो । नाणाविहे पलावे, भाइविओगाउरो कुणइ ॥२००॥ तो विलिविऊण बहुयं, सुकेसि किक्विन्धिसाहणसमग्गो । पायालंकापुरं, सिग्धं पत्ता भउव्विग्गा ॥ २०१ ॥ अह पविसिऊण नयरे, कञ्चणवररयणतुङ्गपायारे । अच्छन्ति बन्धुसहिया, पमोयसोगं च वहमाणा ॥ २०२॥ अह अन्नया कयाई, इन्दधणुं पेच्छिउं विलिज्जन्तं । सो असणिवेगराया, संवेगपरायणो जाओ ॥२०३॥ विसयसुहमोहिओ हं, लद्धूण वि माणुसत्तणं पावो । धम्मचरणाइरेगं, संजममग्गं न य पवन्नो ॥२०४॥ अहिसिञ्चिऊण रज्जे, सहसारं सव्वसुन्दरं पुत्तं । तडिवेगेण समाणं, जाओ समणो समियपावो ॥ २०५ ॥ एत्थन्तरम्मि लङ्क, भुञ्ज निग्घायदाणवो सूरो । पडिवक्खअगणियभओ, जो ठविओ असणिवेगेणं ॥ २०६॥ अह अन्नया कयाई, पायालपुराउ वन्दणाहेउं । सिरिमालासन्निहिओ, किक्किन्धी पत्थिओ मेरुं ॥२०७॥ सो वन्दिउं नियत्तो, दक्षिणभाए समुद्दतीरत्थं । महुपव्वयं महन्तं, पेच्छइ घणसामलायारं ॥ २०८ ॥ अह पेच्छ पेच्छ सुन्दरि ! घणतरु वरकुसुम-पल्लवसणाहं । गुमुगुमुगुमेन्तमहुयर, सव्वत्तो सुरहिगन्धङ्कं ॥ २०९॥
नग - नगर - गोपूरसमे पतिता वक्षःस्थले शिला शीघ्रम् । तेन प्रहारेण प्राप्तः किष्किन्धिनराधिपो मोहम् ॥ १९६॥ लङ्काधिपेन गृहीत्वा नीतः पातालपुरवराभिमुखः । आश्वास्त श्चैव पृच्छति कुत्र सोऽन्धककुमारः ? ॥१९७॥ शिष्टं च निरवशेषं स तव सहोदरः समरमध्ये । राजाऽशनिवेगहतः प्राप्तश्च रणे महानिद्राम् ॥१९८॥ श्रुत्वा वचनमेतत् शक्तिप्रहरोपममकर्णसुखम् । मूर्च्छावलन्नयनो घस् इति धरणीतले पतितः ॥ १९९॥ चन्दनजलावलिप्ताङ्गः प्रतिबुद्धो विलपितुमारब्धः । नानाविधान्प्रलापान्भ्रातृवियोगातुरः करोति ॥ २०० ॥ ततो विलप्य बहुं सुकेशी किष्किन्धसाधनसमग्रः । पाताललंकापुरं शीघ्रं प्राप्तो भयोद्विग्नः ||२०१॥ अथ प्रविश्य नगरे कञ्चनवररत्नोत्तुङ्गप्रकारे । आसते बन्धुसहिताः परमशोकं च वहमानाः ||२०२॥ अथान्यदा कदाचिदिन्द्रधनुः पश्य विलीयमाणम् । सोऽशनिवेगराजा संवेगपरायणो जातः ॥ २०३ ॥ विषयसुखमोहितोऽहं लब्ध्वाऽपि मानुष्यत्वं पापः । धर्माचरणातिरेकं संयममार्गं न च प्रपन्नः ॥२०४॥ अभिषिञ्च्य राज्ये सहस्रारं सर्वसुन्दरं पुत्रम् । तडिद्वेगेन समं जातः श्रमणः समितपापः ॥२०५॥ अत्रान्तरे लङ्कां भुनक्ति र्निर्घातदानवशूरः । प्रतिपक्षागणितभयो यः स्थापितोऽशनिवेगेन ॥ २०६॥ अथान्यदा कदाचित्पातालपुराद्वन्दनाहेतुम् । श्रीमालासन्निहितः किष्किन्धः प्रस्थितो मेरुम् ॥२०७॥ स वन्दित्वा निवृत्तो दक्षिणभागे समुद्रतीरस्थम् । मधुपर्वतं महान्तं पश्यति घनश्यामलाकारम् ॥२०८॥ अथ पश्य पश्य सुन्दरि ! घनतरुवरकुसुमपल्लवसनाथम् । गुमगुमगुमयन्मधुकरं सर्वतः सुरभिगन्धाढ्यम् ॥२०९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org