________________
७२
अन्ने वि एवमाई, विज्जाहरपत्थिवा महासत्ता । सेवन्ति पुव्वचरियं, किक्विन्धिपुरे जहिच्छाए ॥ ९१ ॥ एवं वाणरवंसस्स संभवो नरवई ! समक्खाओ । अन्नं चिय संबन्धं, सुणाहि एत्तो पयत्तेण ॥९२॥ राया महोयहिरवो, किक्विन्धिपुरुत्तमे कुणइ रज्जं । विज्जुप्पभाए सहिओ, सुरलोगगओ सुरवरो व्व ॥९३॥ अट्टुत्तरं सयं से, पुत्ताणं सुरकुमारसरिसाणं । बलदप्पगव्वियाणं, पडिवक्खगइन्दसीहाणं ॥९४॥ मुनिसुव्वयस्स तित्थं, तइया वट्टइ भवोहमहणस्स । विज्जाहर- सुर-नरवइ - ससि - सूरसमच्चियकमस्स ॥९५॥ लङ्कापुरीए सामी, तडिकेसो नाम नरवई तइया । रक्खसवंसुब्भूओ, भुञ्जइ रज्जं महाभोगं ॥ ९६ ॥ दोहं पि ताण एक्कं, अच्चन्तसिणेहनिब्भरं हिययं । नवरं पुणाइ देहं, अन्नोन्नं केवलं जायं ॥९७॥ नाऊण वि डिके, पव्वइयं सव्वसङ्गओमुक्कं । राया महोयहिरवो, सो वि य दिक्खं समणुपत्तो ॥ ९८ ॥ अह भणइ मगहराया, तडिकेसो कम्मि कारणनिमित्ते । पव्वइओ खायजसो ? कहेह भयवं ! पडिफुडं मे ॥९९॥ तो भइ गणहरिन्दो तडिकेसो सुणसु पउमउज्जाणे । अन्तेउरेण सहिओ, रमिऊण सयंसमाढत्तो ॥ १०० ॥ वरबउल-तिलय-चम्पय-असोग-पुन्नाग- नागसुसमिद्धे । नन्दणवणे व्व सक्को, सुरवहुयासहगओ रमइ ॥१०१॥ अह कीलणसत्ताए, सिरिचन्दाए पवंगमो सहसा । पडिओ य तीए उवरिं, नहेहि फाडेइ थणकलसे ॥ १०२ ॥ दट्ठूण पणइणी सो, थणकलसुब्भिन्नरुहिरविच्छ्डुं । राया वि हु तडिकेसो, बाणेण पवंगमं हणइ ॥१०३॥
अन्येऽप्येवमादयो विद्याधरपार्थिवामहासत्वाः । सेवन्ते पूर्वचरितं किष्किन्धिपूरे यथेच्छ्या ॥९१॥ एवं वानरवंशस्य संभवो नरपते ! समाख्यातः । अन्यमेव संबन्धं श्रुण्वितः प्रयत्नेन ॥९२॥ राजा महोदधिरवः किष्किन्धिपुरोत्तमे करोति राज्यम् । विद्युत्प्रभया सहितः सुरलोकगतः सुरवर इव ॥९३॥ अष्टोत्तरशतं तस्य पुत्राणां सुरकुमारसदृशाम् । बलदर्पगर्वितानां प्रतिपक्षगजेन्द्रसिंहानाम् ॥९४॥ मुनिसुव्रतस्यतीर्थं तदा वर्तते भवौघमथनस्य । विद्याधर- सुर- नरपति - शशि - सूर्यसमचितक्रमस्य ॥९५॥ लङ्कापूर्याः स्वामी तडित्केशो नाम नरपतिस्तदा । राक्षसवंशोद्भूतो भुनक्ति राज्यं महाभोगम् ॥९६॥ द्वयोरपि तयोरेकमत्यन्तस्नेहनिर्भरं हृदयम् । नवरं पुन र्देहमन्योन्यं केवलं जातम् ॥९७॥ ज्ञात्वाऽपि तडित्केशं प्रव्रजितं सर्वसङ्गतो मुक्तम् । राजा महोदधिरवः सोऽपि च दिक्षां समनुप्राप्तः ॥ ९८॥ अथ भणति मगधराजा तडित्केशः कस्मिन्कारणनिमित्ते । प्रव्रजितः ख्यातयशाः कथय भगवन् ! परिस्फुटं मम ॥९९॥ तदा भणाति गणधरेन्द्रस्तडित्केशः श्रुणु पद्मोद्याने । अन्तः पुरेण सहितः रन्तुं स्वयं समारब्धः ॥१००॥ वरबकुल-तिलक-चम्पकाशोक-पुन्नाग-नागसमृद्धे । नन्दनवने इव शक्रः सुरवधुसहगतो रमते ॥१०१॥
अथ क्रीडनासक्तायां श्रीचन्द्रायां प्लवंगमः सहसा । पतितश्च तस्यामुपरि नखैः स्फोटयति स्तनकलशे ॥१०२॥ दृष्टवा प्रणयिनीं स स्तनकलशोद्भिन्नरुधिरविच्छर्दाम् । राजाऽपि हु तडित्केशो बाणेन प्लवंगमं हन्ति ॥ १०३ ॥
१. पुनः । २. भिन्नम् ।
पउमचरियं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org