________________
६६
पुप्फुत्तरो नरिन्दो, सिट्टे चेडीहि निय सुयासमग्गो । सन्नद्धबद्धकवओ, मग्गेण पहाविओ तस्स ॥११॥ बहुसत्थ-नीइकुसलो, सिरिकण्ठो जाणिऊण परमत्थं । लङ्कापुरिं पविट्ठो, सरणं चिय कित्तिधवलस्स ॥१२॥ संभासिओ सिणेहं, रक्खसवइणा पहट्ठमणसेणं । सिद्धं च जहावत्तं, कन्नाहरणाइयं सव्वं ॥१३॥ तावच्चिय गयणयले गयवर-रह- जोह - तुरयसंघट्टं । उत्तरदिसाए पेच्छइ एज्जन्तं साहणं विउलं ॥१४॥ कित्तिधवलेण दूओ, पेसविओ महुर- सामवयणेहिं । अह सो वि तुरियचवलो, सिग्धं पुप्फुत्तरं पत्तो ॥ १५ ॥ काऊण सिरपणामं, दूओ तं भणइ महुरवयणेहिं । कित्तिधवलेण सामिय !, विसज्जिओ तुज्झ पासम्मि ॥ १६ ॥ उत्तमकुलसंभूओ, उत्तमचरिएहि उत्तमो सि पहु ! । तेणं चिय तेलोक्के, भमइ जसो पायडो तुज्झ ॥१७॥ अह भइ कित्तिधवलो, सामि ! निसामेहि मज्झ वयणाई । सिरिकण्ठो य कुमारो, उत्तमकुल- रूवसंपन्नो ॥१८॥
उत्तमपुरिसाण जए, संजोगो होइ उत्तमेहि समं । अहमाण मज्झिमाण य, सरिसो, सरिसेहि वा होज्जा ॥१९॥ सुड्डु वि रक्खिज्जन्ती, 'थुथुक्कियं रक्खिया पयत्तेणं । होही 'परसोवत्था, खलयणरिद्धि व्व वरकन्ना ॥२०॥ दोण्णि वि उत्तमवंसा, दोण्णि वि वयसाणुरूवसोहाइं । एयाण समाओगो, होउ अविग्घं नराहिवई ! ॥२१॥ झेन कज्जं, बहुजणघाएण कारिएण पहू ! । परगेहसेवणं चिय, एस सहावो महिलियाणं ॥ २२ ॥ एवं चिय वट्टन्ते, उल्लावे ताव आगया दूई । नमिऊण चलणकमले, विज्जाहरपत्थिवं भणइ ॥ २३॥
पुष्पोत्तरो नरेन्द्रः शिष्टे चेटिभि र्निजसुतसमग्रः । सन्नद्धबद्धकवचो मार्गेण प्रधावितस्तस्य ॥११॥ बहुशास्त्रनीतिकुशलः श्रीकण्ठो ज्ञात्वा परमार्थम् । लङ्कापुरिं प्रविष्टः शरणमेव कीर्तिधवलस्य ॥१२॥ संभाषितः स्नेहं राक्षसपतिना प्रहृष्टमानसेन । शिष्टं च यथावृत्तं कन्याहरणादिकं सर्वम् ॥१३॥ तावच्चैव गगनतले गजवर-रथ-योध-तुरगसंघट्टम् । उत्तरदिशः पश्यत्यागच्छन्तं साधनं विपुलम् ॥१४॥ कीर्तिधवलेन दूतः प्रेषितो मधुर - सामवचनैः । अथ सोऽपि त्वरितचपलः शीघ्रं पुष्पोत्तरं प्राप्तः ॥१५॥ कृत्वा शिरःप्रणामं दूतस्तं भणति मधुरवचनैः । कीर्तितधवलेन स्वामिन् ! विसर्जितस्तव पार्श्वे ॥१६॥ उत्तमकुलसंभूत उत्तमचरितैरुत्तमोऽसि प्रभो ! । तेनैव त्रैलोक्ये भ्रमति यशः प्रकटं तव ॥१७॥ अथ भणति कीर्तितधवलः स्वामिन्निशामय मम वचनानि । श्रीकण्ठश्च कुमार उत्तम कुलरुप - संपन्नः ॥१८॥ उत्तमपुरुषाणां जगति संयोगो भवत्युत्तमैः समम् । अधमानां मध्यमानां च सदृशः सदृशै र्वा भवेत् ॥१९॥ सुष्ट्वपि रक्ष्यमाणी तिरस्कृत्य रक्षिता प्रयत्नेन । भविष्यति परोपभोग्या खलजनर्द्धिरिव वरकन्या ॥२०॥ द्वावप्युत्तमवंशौ द्वावपि वयसानुरुपशोभौ । अनयोः संयोगो भवत्वविघ्नं नराधिपते ! ||२१|| युद्धेन नास्ति कार्यं बहुजनघातेन कारितेन प्रभो ! । परगृहसेवनमेवैष स्वभावो महिलानाम् ॥२२॥ एवमेव वर्तत उल्लापे तावदागता दूती । नत्वा चरणकमलयो विद्याधरपार्थिवं भणति ||२३|| १. नियसुयाहरणे - मु० । २. तिरस्कृत्य । ३. परोपभोग्या ।
पउमचरियं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org