________________
२५
सूत्र १३ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम् टी-दुःखं शोकस्ताप इत्यादि । तत्र दुःखयतीति दुःख वधलक्षणं विरोधिद्रव्या
तरोपनिपातादभिमतवियोगानिष्टश्रवणादसवेद्योदयापन्नः पीडालक्षणः दुःखादीनां लक्षणानि परिणाम आत्मनो दुःखमित्यर्थः । अनुग्राहकस्नेहादिव्यवच्छेदे वैलव्य
विशेषः शोकः। अभिमतद्रव्यवियोगादिपारिभाव्यादाविलान्तःकरणस्य तीव्रानुशयपरिणामस्तापः । परितापसंयुक्ताश्रुनिपाताङ्गविकारप्रचुरविलापादिव्यक्तम् आक्रन्दनम् । प्राणिप्राणवियोजनं वधः कशायभिघातश्च संक्लेशप्रवणः । स्वपरानुग्रहनाथनमनुकम्पाप्रायं परिदेवनम् । शोकादयस्तु सर्वे दुःखजातीया एव, तथापि पृथगभिधानमकारि सूत्रकारेण, तद्विषयासंख्येयत्वेऽपि कतिपयविशेषसम्बन्धेन तज्जात्याख्यानात् । इतिशब्द आद्यर्थे । आदिग्रहणाच निरनुकम्पत्वावाहनविहेठनदमनबन्धाङ्गोपाङ्गवेदनासंक्लेशजननतीवाशुभपरिणामप्राणिवधादयः परिगृह्यन्ते । आत्मा च परचोभयं च तेषु स्थितानि दुःखादीन्यात्मपरोभयस्थानि । तद् विवृणोति-आत्मस्थानीति । स्वात्मनि वर्तमानानि यथोक्तलक्षणानि दुःखादीनि सर्वज्ञप्रणीतागमनिरपेक्षाणि असद्वेद्यस्य कर्मण आस्रवा भवन्ति । विदेश्वेतनकर्मणो ग्रहणम् । असदिति वेद्यते यत् तदेतदसवेद्यम्, अप्रशस्तत्वात् । तथा परस्य क्रियमाणानि स्वात्मव्यतिरिक्तस्य चेतनावतः पदार्थस्योत्पाद्यमानानि । एतान्येव दुःखादीनि स्वात्मपरयोरपि क्रियमाणान्यसवेद्यस्य कर्मण आस्रवा भवन्तीति पूर्व स्वात्मन एव दुःखाद्युत्पादयन्ति शस्त्रपाटना-ऽग्निप्रवेश-भृगुप्रपातादिना, परस्यैव वा शस्त्रादिना दुःखाद्युत्पादयन्तिउभयस्थानि तु अधमणेसमवाये सत्युत्तमर्णस्य तन्निरोधपरस्य भुजिक्रियानिवृत्तावुभयोः क्षुत्कृत एव दुःखादिः सम्भवति ॥ १२ ॥ एवमसद्वेद्यास्त्रवान् निरूप्य सद्वेद्यास्रवनिरूपणार्थमाह
भा०- सर्वभूतानुकम्पा अगारिष्वनगारिषु च प्रतिष्वनुकम्पाविशेषो दानं सरागसंयमः संयमासंयमः अकामनिर्जरा बालतपोयोगः क्षान्तिः शौचमिति सदेद्यस्यास्रवा भवन्ति ॥ १३ ॥ टी.-सर्वभूतानुकम्पेत्यादि द्वितीयसूत्रभाष्यम् । सर्वाणि च तानि भूतानि चेति
.. सर्वभूतानि, भवन्ति अभूवन भविष्यन्ति च (इति भूतानि) पृथिव्यप्तेजोभाष्यगतशब्दानां
'वायुवनस्पतिद्वित्रिचतुःपञ्चेन्द्रियाख्यानि तेषु । अनुकम्पा दया घृणेत्य.
नर्थान्तरम् । अगारं-गेहं खंण्डणीपेपणीचुल्लयुदकुम्भमार्जनीव्यापार१'बाधालक्षणं ' इति ङ-पाठः । २ ' दयापेक्षः' इति ङ-पाठः । ३ 'बन्धः' इति हु-पाठः । ५ ' चेतन माचरतः' इति ङ-पाठः । ५ 'तपो योगः' इत्यपि संभवति । - विचार्यताम्-"खण्डनी पेषणी चुल्ली, जलकुम्भः प्रमार्जनी ।
पञ्च सना गृहस्थस्य, तेन स्वर्ग न गच्छति ॥१॥"
व्याख्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org