________________
तत्त्वार्थाधिगमसूत्रम् सूत्राङ्क: सूत्रपाठः
सूत्राङ्कः
सूत्रपाठ: श्वेताम्बराम्नायः
दिगम्बराम्नायः
अष्टमोऽध्यायः। २ सकषायत्वाज्जीवः कर्मणो योग्यान् पुद्गलाना- २ सकषायत्वान्जीवः कर्मणो योग्यान् पुद्गलानादत्ते स दत्ते।
बन्धः । ३ स बन्धः । ५ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुष्क- ४ आयो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रानामगोत्रान्तरायाः
न्तरायाः। ७ मत्यादीनाम् ।
६ मतिश्रुतावधिमनःपर्ययकेवलानाम् । ८ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्रा- ७ चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रच
प्रचलाप्रचलाप्रचलास्त्यानद्धिवेदनीयानि च। लाप्रचलास्त्यानगृद्धयश्च। १० दर्शनचारित्रमोहनीयकषायनोकषायवेदनीया- ९ दर्शनचारित्रमोहनीयाकषायाकषायवेदनीयाख्यास्त्रि-द्वि
ख्यास्त्रिद्विषोडशनवभेदाः सम्यक्त्वमिथ्यात्व- नवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यतदुभयानि कषायानोकषायावनन्तानुबन्ध्य- कषायकषायौ हास्यरत्यरातिशोकभयजुगुप्सास्त्रीपुप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनविक- नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान: ल्पाश्चैकशः क्रोधमानमायालोमाः हास्यरत्य- संज्वलनविकल्पाश्चैकशः क्रोधमानमायालोमाः ।
रतिशोकभयजुगुप्सास्त्रीपुनपुंसकवेदाः । १४ दानादीनाम् ।
१३ दानलाभभोगोपभोगवीर्याणाम् । १७ नामगोत्रयोविंशतिः ।
१६ विंशतिनामगोत्रयोः । १८ त्रयस्त्रिंशत् सागरोपमाण्यायुष्कस्य। १७ त्रयस्त्रिंशत् सागरोपमाण्यायुषः । २१ शेषाणामन्तर्मुहूर्तम् ।
२० शेषाणामन्तर्मुहूर्ता। २५ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैक- २४ नामप्रत्ययाः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाह
क्षेत्रावगाढस्थिताः सर्वात्मप्रदेशेष्वनन्ता- स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।
नन्तप्रदेशाः। २६ सद्वेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नाम- २५ सद्वद्यशुभायुर्नामगोत्राणि पुण्यम् । गोत्राणि पुण्यम् ।
२६ अतोऽन्यत् पापम्
नवमोऽध्यायः। ६ उत्तमः क्षमामार्दवा वशौचसत्यसंयमतप- ६ उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिश्चन्य
स्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः। ब्रह्मचर्याणि धर्मः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org