________________
सूत्राङ्गः
श्वेताम्बराम्नाय :
*
श्वेताम्बरीय दिगम्बरीयसूत्रपाठ भेदसूची
सूत्राङ्कः
सूत्रपाठः
४ हिंसादिष्विहामुत्र चापायावद्यदर्शनम् । ७ जगत्कायस्वभावौ च संवेगवैराग्यार्थम् ।
४५
सप्तमोऽध्यायः ।
४ वामनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ।
५ क्रोध लोभ भीरुत्व हास्यप्रत्याख्यानान्यनुवीचिभाषणं
च पच ।
६ शून्यागार विमोचितावासपरोपरोवाकरण भैक्ष्यशुद्धिसद्धर्माविसंवादाः पञ्च ।
७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरणवृष्येष्टर सरवशरीरसंस्कारत्यागाः पञ्च । ८ मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च । ९ हिंसादिष्विहामुत्रापायाद्यदर्शनम् । १२ जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ।
१६ दिग्दशानर्थदण्डविरतिसामायिक पौषधोपत्रासोप- २१ दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपत्रासोप
भोगपरिभोगपरिमाणातिथिसंविभागव्रतसम्प
Jain Education International
भोगाधिका ।
२८ योग दुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि । २९ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादान निक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ।
३२ जीवितमरणाशंसा मित्रानुरागसुखानुबन्धनिदान करणानि ।
भोगपरिभोग परिमाणातिथिसंविभागवतस
म्पन्नश्च ।
नश्च ।
२२ मारणान्तिक सल्लेखनां जोषिता ।
१७ मारणान्तिकीं संलेखनां जोषिता । १८ शङ्काकाङ्क्षाविचकित्साऽन्यदृष्टिप्रशंसासंस्त- २३ शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तत्राः वाः सम्यग्दृष्टेरतिचाराः ।
सम्यग्दृष्टेरतीचाराः ।
२५ ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि । ३० ऊर्ध्वाधस्तियग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि । २३ परविवाह करणेत्वरपरिगृहीताऽपरिगृहीताग- २८ परविवाह करणे त्वरिकापरिगृहीतापरिगृहीतागमनामनाङ्गक्रीडातीकामाभिनिवेशाः । नङ्गक्रीडाकामतीत्राभिनिवेशा: । २७ कन्दर्पकौत्कुष्यमौखर्यासमीक्ष्याधिकरणोप
३२ कन्दर्पकौत्कुच्यमौखर्या समीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ।
३५३
सूत्रपाठः
दिगम्बराम्नायः
For Personal & Private Use Only
३३ योगदुष्प्रणिधानानादरस्मृतनुस्थानानि । ३४ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गदान संस्तरोपक्रमणा
नादरस्मृत्युनुपस्थापनानि ।
३७ जीवितमरणशंसा मित्रानुरागसुखानुबन्धनिदानानि ।
www.jainelibrary.org