________________
सूत्राङ्गः
सूत्रपाठः
१८ अल्पारम्भपरिग्रहत्वं स्वभावमार्दवार्जवं च मानुष्यस्य १९ निःशीलत्वं च सर्वेषाम्
२० सरागसंयमसंयमासंयमाकामनिर्जराबाळतपांसि दैवस्य
२१ योगवक्रता विसंवादनं चाशुभस्य नाम्नः
8
""
""
""
२२ विपरीतं शुभस्य
२३ दर्शन विशुद्धिर्विनयसम्पन्नता शीलवतेष्वनतिचारोऽभीक्ष्णं ज्ञानोपयोगसंवेगौ शक्तितस्त्यागतपसी सङ्घसाधुसमाधिवैयावृत्त्यकरणमर्हदाचार्यबहुश्रुतप्रवचनभक्तिरावश्यकापरिहाणिर्मार्गप्रभा
""
""
""
99
२४ परात्मनिन्दाप्रशंसे सदसद्गुणाच्छादनोद्भावने च नीचैर्गोत्रस्य
""
"
२५ तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य
""
२६ विघ्नकरणमन्तरायस्य
""
99
वना प्रवचनवत्सलत्वमिति तीर्थकृत्वस्य
""
3
""
ܐܙ
""
99
Jain Education International
35
""
१ हिंसानृत स्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम्
99
""
२ देशसर्वतोऽणुमहती
""
""
"9
३ तत्स्थैर्यार्थ भावनाः पच पच
मुत्रक्रमेणान्तराधिकारसूचा
99
59
""
""
अशुभनाम्न आस्त्रत्राः
अधिकारः
तीर्थकरनामकर्मण आस्रवाः
विनयस्य भेदप्रभेदाः
संवेगस्य व्याख्या
नीचैर्गोत्रस्यास्त्रवाः
उच्चैर्गोत्रस्यात्राः
सप्तमोऽध्यायः ७
अन्तरायस्यास्रवाः दानलाभादीनां व्याख्या
अभ्यायोपसंहारः
व्रतव्याख्या हिंसादीनां व्याख्या
रात्रिभोजननिषेधे हेतवः
व्रतानां भावनानां सङ्ख्या सूत्रपाठ विचारः
For Personal & Private Use Only
३३१
पृष्ठाङ्कः
३०
३१
* m x *
३३
३४
.३५
= =
""
99
३६
३८
99
.३९
99
""
97
१.४०
""
: ४१
""
"
४२
૪૨
४४
39
""
www.jainelibrary.org