________________
३३०
सूत्राङ्कः
सूत्रपाठः
८ अधिकरणं जीवाजीवाः
97
""
99
९ आद्यं संरम्भसमारम्भारम्भकृतकारितानुमतकषायविशेषैस्त्रिस्त्रिस्त्रिश्चतुश्चैकशः
""
""
""
99
• निर्वर्तना निक्षेपसंयोग निसर्गा द्विचतुर्द्वित्रिभेदाः परम्
""
""
""
: :
99
""
११ तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः
""
""
39
""
""
""
99
""
१२ दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य
""
असद्वेद्यस्यास्त्रवाः
99
99
१३ भूतवत्यनुकम्पा दानं सरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य
99
१७ माया तैर्यग्योन
""
Jain Education International
19
""
१४ केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शन मोहस्य
""
""
""
तत्वार्थाधिगमसूत्रम्
""
""
""
""
""
१५ कषायोदयात् तीव्रात्मपरिणामश्चारित्रमोहस्य
अधिकारः
""
99
""
१६ बह्वारम्भपरिग्रहत्वं च नारकस्यायुषः
अधिकरणस्य द्वैविध्यम्
जीवाधिकरणस्य भेदप्रभेदाः
संरम्भादीनां व्याख्या
जीवाधिकरणस्य त्रिकल्पसङ्ख्या
""
निर्वर्तनादीनां व्याख्या निर्वर्तनाधिकरणस्य स्वरूपम्
ज्ञानावरणीयकर्मण आस्रवाः
दर्शनावरणीयकर्मण आस्रवाः
सद्वेद्यस्यास्रवाः
दुःखादीनां लक्षणानि
भाष्यगतशब्दानां व्याख्या
सद्वेद्यस्यान्येऽप्यास्त्रवाः
दर्शन मोहस्यास्त्रवाः केवलिनोऽवर्णवादः
श्रुतस्यावर्णवादः
संयतादीनामवर्णवादः
देवानामवर्णवादः
स्त्रीवेदादिनवनोकषायबन्धहेतवः
बह्वारम्भपरिग्रहताया व्याख्यान्तरम्
For Personal & Private Use Only
पृष्ठाङ्कः
१६
""
१७
99
99
१९
२०
"
२१
२३
19
२४
====
""
99
""
"
२५
""
२६
२७
""
99
""
"9
२८
""
99
२९
99
३०
www.jainelibrary.org