________________
सूत्र:४१] स्वोपज्ञभाष्य टीकालङ्कृतम्
२७७ बादरतत्वात् पूर्व, वामनसे बादरे स निरुणद्धि क्रमेणैव । आलम्बनाय करणं, हि तदिष्टं तत्र 'वीर्यवतः ॥ १२॥ -आर्या सत्यप्यनन्तवीर्य-त्वे बादरतनुमपि निरुणद्धि ततः। सूक्ष्मेण काययोगेना(न?) न निरुध्यते हि सूक्ष्मो योगः ॥१३॥-, सति बादरे योगे, न हि धावन् वेपथु वारयति । नाशयति काययोग, स्थूल सोपूर्वफडकीकृत्य । शेषस्य काययोग-स्य तथा कृतीश्च स करोति ॥ १४ (१)॥ -, सूक्ष्मेण काययोगेन ततो निरुणद्धि सूक्ष्मवाङ्मनसे । भवति ततोऽसौ सूक्ष्म-क्रियस्तदाकृतिगतयोगः ॥१५॥ -, तमपि स योगं सूक्ष्म, निरुरुत्सन् सर्वपर्ययानुगतम् । ध्यानं सूक्ष्मक्रिय-मप्रतिपात्युपयाति वितमस्कम् ॥ १६ ॥ -, ध्याने दृढार्पिते पर-मात्मनि ननु निष्क्रियो भवति कायः। प्राणापातनिमेषो-न्मेषवियुक्तो मृतस्येव ॥ १७॥ ध्यानार्पितोपयोग-स्यापि न वाङ्मनसक्रिये यस्मात् । अन्तर्वर्तित्वादुप-रमतस्तेन तयोर्ध्यानेन निरोधनं नेष्टम् ॥ १८॥ सततं तेन ध्याने-न 'निरुद्ध सूक्ष्मकाययोगेऽपि ।
निष्क्रियदेशो भवति, स्थितोऽपि देहे विगतलेश्यः ॥ १९॥-आर्या तुर्यध्याने
योगाभावात् समयस्थितिना(नोs)पि न कर्मणो भवति बन्धः । ध्यानार्पणसंहारात्, किञ्चिच्च ससंहतावयवाः ॥२०॥ -, लेश्याक्रियानिरोधो, योगनिरोधश्च गुणनिरोधेन ।
इत्युक्तो विज्ञेयो, बन्धनिरोधश्च हि तथैव ॥ २१ ॥" - असबादरपर्याप्तादेयशुभगकीर्तिमनुजनाम्नि पञ्चेन्द्रियतामन्यतरच वेद्यम् उच्चैस्तथा गोत्रम् । मनुजायुष्कं च स एकादशं वेदयति कर्मणां प्रतीः वेदयति तु तीर्थकरो द्वादशसहतीर्थकृत्त्वेन सततो देहत्रयमोक्षार्थमनिवर्ति सर्वगतमुपयाति समुच्छिन्नयिमतमस्कं परं ध्यान व्युपरतक्रियमनिवर्तीत्यर्थः। तद्धि तावनिवर्तते यावन्न मुक्तः॥४१॥
'वीर्यत्वे' इति ङ-पाठः । २ ‘पदानुगत' इति -पाठः । ३“किया' इति -पाठः । ४ 'निरखं' इति उ-पाठः। ५ 'वयवलेश्याः ' इति ग-पाठः। ६ नामनि' इति ग-पाठः। 'प्रातयः' इति कु-पाठः। ८'क्रिययातमस्कं' इति ङ-पाठः । ९ 'गच्छे' इत्यधिको ग-पाठः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org