________________
२०८
तस्वार्थाधिगमसूत्रम्
[ अध्यायः ९
विषयराग विरागविमुक्तिर्ब्रह्मचर्य, तथापि प्रधानत्वेन विवक्षा मैथुनलेवृरेव । तत्परिपालनार्थं च भगवद्भिर्नवगुप्तय उपदिष्टाः - वसति - कथा - निषद्येन्द्रिय- कुड्यान्तर-पूर्व क्रीडितप्रणीताहाराऽतिमात्र-भोजनविभूषणाख्याः । ज्ञानसंवर्धनार्थं च गुरुकुलवासः । यथोक्तमार्षे -
"" नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य ।
धना आवकहाए गुरुकुलवासं न मुंचति ॥ १ ॥”
कषायाः क्रोधादयस्तेषां परिपाकः - परिणतिरुपशमः क्षयो वा तदर्थं च गुरुकुलवासोऽभ्युपेयः । गुरुरहितस्य हि परिणामवैचित्र्याद् विकथादिदोषात् असज्जनसम्पर्कात असत्क्रियासङ्गात् अनुस्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् । तस्मादाप्राणितात् गुरुकुलवासः श्रेयः । गुरुकुलवासेन वा स्वतन्त्रीकृतस्य ज्ञानदर्शनचरणव्रतभावना गुप्त्यादिपरिष्वृद्धिः। अत एव च साधोर्द्विसङ्गृहीतत्वमाचार्योपाध्यायाभ्याम् । निर्ग्रन्थ्यास्तु प्रवर्तिनी सङ्गृहीतत्वं च । तदेव च पर्यायशब्दैराख्यातमाद राधानार्थम् ॥
भा० - अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देश ( शाव १ ) स्थायित्वआचार्याणां मित्यर्थं च पञ्चाचार्याः प्रोक्ताः प्रव्राजकः, दिगाचार्यः, श्रुतोद्देष्टा, पञ्चविधत्वम् श्रुतसमुद्देष्टा, आम्नायार्थवाचक इति ॥
टी० – अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच्च पञ्चाचार्याः प्रोक्ताः - ख्याप्याः प्रब्राजकः - सामायिकत्रतादेरारोपयिता १, दिगाचार्य:सचित्ताचित्तमिश्रवस्त्वनुज्ञायी २, श्रुतोद्देष्टा - श्रुतम् - आगममुद्दिशति यः प्रथमतः ३, एवमुद्दिष्टगुर्वेदरपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयितुत्वेन सम्यग् धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा । समुद्देष्टानुज्ञयोरेककालत्वात् समुद्देशसङ्ग्रहीतमनुज्ञानम् ४, आम्नाय - आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्तीत्याम्नायार्थवाचकः, पारमर्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पश्चम आचार्य: ५ ॥
भा० – तस्य ब्रह्मचर्यस्येमे विशेषगुणा भवन्ति । अब्रह्मविरतेर्व्रतस्य भावना यथोक्ता इष्टस्पर्श-रेंस- गन्ध- विभूषानभिनन्दित्वं चेति ॥
टी०- ० – तस्य ब्रह्मचर्यस्येत्यादि । पुनरपि तद्रक्षणदृढीकरणार्थं ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते - इमे इति प्रत्यक्षीक्रियन्ते । विशेषेण - अतिशयेनोपकारित्वाद् विशेगुणा अब्रह्म विरतेर्ब्रह्मव्रतस्य । यथोक्ता भावनाः प्राक् पञ्च दोषवर्जनेन निगूढंख्यङ्गा
1
१ छाया-
ज्ञानस्य भवति भागी थिरतरतो दर्शने चरित्रे च ।
धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥
२ ' गुर्वाद्यपाये' इति ङ-पाठः । ३ ' रतिव्रतभावना ' इति घ-पाः । 'रस-रूप- गन्ध-शब्द- विभूषा० इति घ-पाठः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org