________________
श्रावकानन्दटीकेयं, नवपदस्य प्रकीर्तिता। जिनचन्द्रगणिनाम्ना, तु गच्छे 'ऊकेश' संज्ञके ॥३॥ कत्कदाचार्यशिष्येण, कुलचन्द्रसंहितेन च ।
तेनैषा सत्रिता टीका, निर्जरार्थ तु कर्मणाम् ॥ ४॥" अपरश्च प्राचीनगुर्जरकाव्यसङ्घहे नवमे परिशिष्टेऽयमुल्लेखोऽपि हेतु:
" संवत् १४१४ (१) वर्षे वैशाषसु १० गुरौ संघपतिदेसलसुत सा० समरसमरश्रीयुग्मं सा० सालिगसा० सज्जनसिंहाभ्यां कारितं । प्रतिष्ठितं श्रीकक्कमरिशिष्यैः श्रीदेवगुप्तसूरिभिः । शुभं भवतु ॥"
एवं विरोधापत्तौ सत्यां सम्भवेदेवत्-गुर्वावलीकारेणाल्पकालीनाचार्यपदावस्थादिकारणात् सिद्धसूरयो न प्रकाशिता भवेयुः। यद्वा श्रीकक्कसूरीणां श्रीसिद्धसूरिदेवगुप्ताचार्यों इति द्वौ शिष्यौ वर्तेताम् । .
देवगुप्तसूरिविषये एवं विचारितेऽपि एकनामधारिणोरनयोर्विक्रमार्कीयैकादशशताब्या विद्यमानयोरुकेशगच्छालङ्कारसूरिवर्ययोः कः सम्बन्धकारिकायाः विवरणनिर्माता इति नावधार्यते । अन्यः कोऽपि सदृशनामधारी मुनिवर्योऽपि व्याख्याता सम्भवेत् । निश्चयस्तु साधनाभावाद् दुःशकः।
श्रीसिद्धसेनगणयः
इमा टीकां विहाय श्रीसिद्धसेनगणिमिः कोऽप्यन्यो ग्रन्थ निरमायीति न श्रुतिपथमवतीर्ण, परन्तु आचाराङ्ग-विवाहप्रज्ञप्ति प्रज्ञापना-नन्दीसूत्र-दशाश्रुतस्कन्ध-दशवैकालिक-विशेषावश्यका-ऽऽवश्यकनियुक्ति-निशीथभाष्या-ऽनुयोगद्वार-मशमरतिपरिभाषेन्दुशेखर-पाणिनीयव्याकरणप्रमुखान्यान्यग्रन्थावतरणसमलतटीकावलोकनेनापि निश्चीयते तेषां विद्वत्त्वम् । इमे सुगृहीतनामधेया महर्षयः स्वजन्मना कदा का भूमि भूषयामासुरिति नावगम्यते साधनाभावात्, परन्तु तसंत्तासमयविचारोपयोगिनिम्नलिखितप्रशस्तितः स्फुटीभवति एतावद् यदिमे श्रीमद्दिनगणिक्षमाश्रमणशिष्यश्रीसिंह. सूरीणां प्रशिष्याः श्रीभास्वामिनां तु शिष्याः। आसीद् दिन्नगणिः क्षमाश्रमणतां प्रापत् क्रमेणैव यो
विद्वत्सु प्रतिभागुणेन जयिना प्रख्यातकीर्तिभृशम् ।
१ अनेन संभाव्यते जिनचन्द्रगणेः कुलचन्द्रेत्यपरं नामधेयम् । २ अवतरणसूची द्वितीये विभागे दास्यामि । ३ श्रीसिद्धसेनगणिसमयविचारं करिष्ये द्वितीये विभागे।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org