________________
१६२
तत्त्वार्थाधिगमसूत्रम्
[अध्यायः २ मा०–पञ्चेन्द्रियाणि भवन्ति। आरम्भो नियमार्थः षडादिप्रतिषेधार्थश्च । "इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टमिन्द्रदत्तमिति वा" (पा० अ० २, पा० ५, सू० ९३ )। इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात् विषयेषु षा परमैश्वर्ययोगात् , तस्य लिङ्गमिन्द्रियम्, लिङ्गनात् सूचनात् प्रदर्शनादुपष्टम्भनाद व्यञ्जनाच जीवस्य लिङ्गमिन्द्रियम् ॥ १५॥
. टी–पञ्चेन्द्रियाणि भवन्तीति । आरम्भो नियमार्थः । अन्यूनाधिकतयाज्वधार्यन्ते एतावन्तीन्द्रियाणि प्रकर्षतो भवन्त्येकस्य जन्तोरित्येवंप्रकारो नियमः प्रतिपिपादयिषितः, तथा षडादिप्रतिषेधार्थश्च । षट् आदौ येषां तानि षडादीनि सामर्थ्यादिन्द्रियाण्येव सम्बध्यन्ते, अस्मादुपातेन्द्रियपश्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः, सूत्रारम्भादेव ॥ ननु च नियमादेवेदमवाप्तमन्यूनानधिकानि पञ्चैवेति, पुनः किमुच्यते षडादिप्रतिषेधार्थश्चेति ?। उच्यते-नियमस्यैतावत् फलं पश्चैवेति सिद्धान्तोऽयं जैनः, तद्वयति
... रिक्तेन्द्रियान्तराभ्युपगमवादी तु निराकार्योऽवश्यं दूषणमुत्प्रेक्ष्य सिद्धान्तइन्द्रियसंख्याप्रतिपादनम् ।
पाद
वादिना, अतस्तद्वीजभूतमिदं वचनं षडादिप्रतिषेधार्थश्चेति । तत्र मन
- स्तावदिन्द्रियं न भवति, इन्द्रियाणि चक्षुरादीनि स्वतन्त्राणि सन्ति रूपाद्यर्थग्रहणेषु प्रवर्तन्तेऽन्य निरपेक्षाणि, मनः पुनश्चक्षुरादीन्द्रियकलापविषयीकृतमनुपतति रूपाद्यर्थ, न साक्षादित्यतश्चक्षुरादिवानेन्द्रियं मनः, किन्त्वनिन्द्रियम्, एतचोपरिष्टाद् वक्ष्यते । तथा वागादयः किल वचनादिव्यापारपरायणत्वादिन्द्रियव्यपदेशभाज इत्येतदप्ययुक्तम् , नहि यथा चक्षुरादिद्वारजन्म विज्ञानं परिणमतेऽर्थग्रहणायैवं वागादिद्वारजन्मविज्ञानं वचनादिषु परिणतिमुपैति, न च वाग्वचनयोः कश्चिद् भेदोऽस्ति, शब्दात्मिका चेयमात्मप्रयत्नसंस्कारप्रयोगक्रमवर्तिबीत्वात् , स च श्रोत्रेन्द्रियविषयः, न चेन्द्रियमिन्द्रियान्तरमास्कन्दिप्यते, नियतविषयत्वात् । तथा पाण्याद्यवयवक्रियाणामिन्द्रियत्वे भ्रूक्षेपस्तनभुजशिरस्फुरणक्रियाणामपीन्द्रियत्वं स्यात्, अर्थता एव प्रतिविशिष्टावयवसाध्याः क्रियाः प्रदिश्यन्त इन्द्रियाकारेण नान्यास्ततो रुचिरेव युक्तितयाङ्गीकृता स्यात्, अपि च छिन्नपाणिः पादाभ्यामादत्ते, ध्वस्तचरणश्च पाणिभ्यां विहरति, · विनष्टपायुप्रदेशा च भगन्दरव्याधिना योपिदुपस्थेनाप्युत्सृजतीत्येवमतिसङ्कीर्णता स्यात् , न चैवं कदाचिदन्धीभूतः श्रोत्रेण रूपमाददान उपलभ्यते, तस्माद् यत्किञ्चिदेतत् । प्रकृतमुच्यते-सङ्ख्याशब्दो व्याख्यातः । पञ्चैवेन्द्रियाणि भवन्ति । अधुनेन्द्रियाणीत्यस्यावयवस्य शब्दनिर्भेददिदर्शयिषयाऽऽहइन्द्रियमिन्द्रलिङ्गमिति । एतावता शन्दप्राभृतप्रसिद्धं लक्षणमुपलक्षयति, स्वयमेव च . पुनर्व्याचष्टे-इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगात्, इन्दनादिन्द्रः सर्वभोगोपभोगाधिष्ठानसर्वद्रव्यविषयैश्वर्योपभोगाजीवः, तच पर्यायतोऽस्य सम्भवत्यनादौ संसारेऽनेकजन्मान्तरवृत्तेर्देवादिस्थानापेक्षया, न चास्ति किल कश्चित प्रदेशो लोकेऽणुमात्रोऽपि यत्रैकेन जन्तुना न जन्ममरणे समनुभूते तिप्राणापानशरी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org