________________
किञ्चिद् विज्ञापनम् ।
श्रीविक्रमादित्यात् १९७४ तमेऽब्दे 'एम्. ए.' परीक्षोत्तीरणानन्तरं 'विल्सन' पाठशालायां मया गणिताध्यापकपदेऽङ्गीकृते जैनधर्मसिद्धान्तपरिशीलनाय समासादि कथमप्यवसरः । तत्पूर्व केवलं जैनसिद्धान्तस्य स्थूलस्वरूपं परमपूज्यतातपादेभ्यो मयाऽधिगतमासीत् । तत आरभ्यैव तस्य जिज्ञासाङ्करः प्ररूढ आसीत्, स चेदानीमवसरलाभादतीवानुरागेण ववृधे । नानाविधग्रन्थालोचने सूक्ष्मदृशा व्यासङ्गे च सम्पन्ने मन्मनस्येवं बभूव राद्धान्तो यथाऽस्मिन् दर्शने प्राधान्येन वरीवर्ति स्याद्वादशैली तथा नान्यत्रेति । परं चैतदीयस्य विषयस्यात्यन्तदुरूहत्वात् को वाऽस्य शास्त्रस्य पारीणो मार्गदर्शकश्च लभ्येतेति चिरमहर्दिवं विचार्यमाणेऽस्मिन्नेव काले सौभाग्येन विद्वद्वर्यशिष्यवृन्दसहितैः पूज्यपादसाहित्यप्रचारक शास्त्र विशारद-जैनाचार्यश्रीविजयधर्मसूरिभिरियं मोहमयीनगरी यदृच्छयाऽलकृता । तेषां दर्शनलाभेन तृषार्तस्य नीरलाभ इवात्यन्तं प्रमोदः समजनि ।
____ अथ सूरिमहाशयैः सहायातानां सर्वेषां परिचयोत्तरं मम विज्ञप्त्यनुसारेण तदन्तेवासिन्यायविशारदन्यायतीर्थश्रीमङ्गलविजयैर्जेनसिद्धान्तपठनार्थे मह्यं यथाभिलषितं दत्तोऽवसरः । क्रमशश्च तेभ्यः सकाशान्मयाऽन्यान्यजैनधर्मसंबन्धिनोऽनेके विषया अधीताः, सभाष्यं तत्त्वार्थाधिगमसूत्रं चाध्येतुमारब्धम् । पठ्यमाने चास्मिन्नवगतं मयाऽस्य बहयष्टीका वर्तन्ते। तासु श्रीसिद्धसेनगणिप्रणीता टीका पश्चाध्यायान्ता मुद्रिताऽस्तीति । तस्याः प्राप्तयेऽतीव प्रयासोऽकारि, परन्तु स निष्फलो बभूव ।।
कालान्तरे जैनशासनप्रभावकश्रीमोहनलालजीप्रशिष्यरत्नजैनशिल्पज्योतिषविद्यामहोदधिश्रीजयसूरयोऽवागतास्तैरात्मीयसङ्ग्रहस्थं मुद्रितपुस्तकमेकं पठनार्थ मां प्रति दत्तम् । अनन्तरं पठनक्रमे संशोधनपद्धतिदृष्टिपथमवतीर्णा । तदैवं चेतसि मनीषा बभूव यदस्य सर्वाभ्यर्हितनिबन्धस्य विषयोल्लेखादिपूर्वकं पुनर्मुद्रणं करणीयं येनास्य दौर्लभ्यं छात्रपरिश्रमश्च दूरीकृतः स्यादिति । एतत् श्रीयुतजीवनचन्द्राय सहेतुकं निवेदितम् । तत्क्षणमूरीकृतं च मुद्रापणं तेन श्रेष्ठिवरेण । पुनरपि महती चिन्ताऽऽपतिता, सा चेत्यम्-कायं स्वपरसमयाभिज्ञश्रीसिद्धसेनगणिप्रणीतव्याख्यालङ्कृतोऽनेकानेकग्रन्थग्रथननिष्णातवाचकवर्यसंदृब्धस्तत्त्वार्थाधिगमः क चागमाल्पप्रवेशिनी मे मतिरिति शोधनकर्म मया पूर्व नाङ्गीकृतं, परन्तु आगमोद्धारकजैनाचार्यश्रीआनन्दसागरसूरीश्वरा मुद्राप्यमाणपुस्तिकावलोकनसंस्करणादौ साहाय्यं दास्यन्तीति श्रेष्ठिवरेणाश्वासने दत्ते शोधनकार्यमङ्गीकृतं मया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org