________________
११०
रायचन्द्रजैनशास्त्रमालायाम् उच्छासाहारवेदनोपपातानुभावतश्च साध्याः।।
उच्छासः सर्वजघन्यस्थितीनां देवानां सप्तसु स्तोकेषु आहारश्चतुर्थकालः । पल्योपमस्थितीनामन्तर्दिवसस्योच्छासो दिवसपृथक्त्वस्याहारः । यस्य यावन्ति सागरोपमानि स्थितिस्तस्य तावत्स्वर्धमासेषूच्छासस्तावत्स्वेव वर्षसहस्रेष्वाहारः ॥ देवानां सद्वेदनाः प्रायेण भवन्ति न कदाचिदसवेदनाः । यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव भवन्ति न परतोऽनुबद्धाः सद्वेदनास्तूत्कृष्टेन षण्मासान् भवन्ति ॥ उपपातः । आरणाच्युतादूर्ध्वमन्यतीर्थानामुपपातो न भवति । स्वलिङ्गिनां भिन्नदर्शनानामात्रैवेयकेभ्य उपपातः । अन्यस्य सम्यग्दृष्टेः संयतस्य भजनीयं आसर्वार्थसिद्धात् । ब्रह्मलोकादूर्ध्वमासर्वार्थसिद्धाच्चतुर्दशपूर्वधराणामिति ॥ अनुभावो विमानानां सिद्धिक्षेत्रस्य चाकाशे निरालम्बस्थितौ लोकस्थितिरेव हेतुः । लोकस्थितिलॊकानुभावो लोकस्वभावो जगद्धर्मोऽनादिपरिणामसन्ततिरित्यर्थः । सर्वे च देवेन्द्रा त्रैवेयादिषु च देवा भगवतां परमर्षीणामहतां जन्माभिषेकनिःक्रमणज्ञानोत्पत्तिमहासमवसरणनिर्वाणकालेष्वासीनाः शयिताः स्थिता वा सहसैवासनशयनस्थानाश्रयैः प्रचलन्ति । शुभकर्मफलोदयाल्लोकानुभावत एव वा । ततो जनितोपयोगास्तां भगवतामनन्यसदृशीं तीर्थकरनामकमर्मोद्भवां धर्मविभूतिमवधिनालोच्य संजातसंवेगाः सद्धर्मबहुमानात्केचिदागत्य भगवत्पादमूलं स्तुतिवन्दनोपासनहितश्रवणैरात्मानुग्रहमाप्नुवन्ति । केचिदपि तत्रस्था एव प्रत्युपस्थापनाजलिप्रणिपातनमस्कारोपहारैः परमसंविनाः सद्धर्मानुरागोत्फुल्लनयनवदनाः समभ्यर्चयन्ति ॥ __उच्छ्रास, आहार, वेदना, उपपात, और अनुभाव (प्रभाव) सेभी ऊपर २ के देवोंमें महत्व साध्य है। सबसे जघन्यस्थितिवाले देवोंमें सात २ स्तोकोंमें (कालविशेष) में उच्छ्रास (प्राणक्रिया) होता है, और आहार चौथे कालमें होता है ।
और पल्योपम स्थितिवालोंका दिनके मध्यमें उच्छ्रास होता है और दिवसके पृथक्त्वका आहार होता है । अर्थात् एक दिन पृथक् करके आहार होता है । तथा जिस देवकी जितनी सागरोपमस्थिति है उसका उतनेही पक्षमें उच्छास होता है । जैसे-दो सागरोपमस्थितिवालोंका एक मासमें, चार सागरोपमस्थितिवालोंका दो मासमें, इत्यादि । और जितने सागरोपम जिसकी स्थिति है, उसका आहार उतनेही सहस्र वर्षों में होता है । देवता
ओंको प्रायः सद्वेदना होती हैं न कि कदाचित् असत् वेदना (अनुभव) । यदि कदाचित् किसी समयमें असद्वेदनायें होंभी तो केवल अन्तर्मुहूर्तकालपर्यन्तही होती हैं न कि उससे अधिक, और अनुबद्ध (संबद्ध वा लगातार) सद्वेदनाभी अधिकसे अधिक छ मासपर्यन्त होती हैं। और उपपात आरण अच्युतके ऊपर अन्यतीर्थों (अन्यमतवालोंका) उपपात नहीं होता है । स्वलिङ्गधारी भिन्न दर्शनवालोंका ग्रैवेयकपर्यन्त उपपात होता है। और अन्य संयत सम्यग्दृष्टिका सर्वार्थसिद्धतक उपपात-होना संभव है। ब्रह्मलोकसे ऊर्ध्व और सर्वार्थसिद्धपर्यन्त केवल चतुर्दश पूर्वधरोंहीका उपपात होता है । अनुभाव
१ अर्थात् इनका महत्व उच्छास आहार आदिके द्वाराभी सिद्ध करना चाहिये।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org