________________
वृहद्र्व्यसंग्रह-गाथाः
गाथा-संख्या
गाथा
पृष्ठ संख्या
१ जीवमजीवं.दव्वं जिणवरवसहेण जेण णिहिट्ठ।
देविंदविंदवंदं वंदे तं सव्वदा सिरसा ।। २ जीवो उवयोगमो अमुत्ति कत्ता सदेह परिमायो।
भोत्ता संसारस्थो सिद्धो सो विस्ससोड्ढगई । तिक्काले चदुपाणा इन्दियबलमाउप्राणपाणो य ।
ववहारा सो जीवो णिच्छयणयदोदु चेदणा जस्स॥ ४ उवोगो दुवियप्पो दंसणणाणं च दंसणं चदुधा ।
चक्खु अचक्खू श्रोही दंसणमध केवलं णेयं ॥ गाणं अट्ठवियप्पं मदिसुदिप्रोही अण्णाणणाणाणि । मणपज्जयकेवलमवि पच्चक्ख-परोक्खभेयं च ॥ अट्ट चदु णाणदसण सामगणं जीवलक्खणं भणियं । ववहारा सुद्धणया सुद्ध पुण दंसणं गाणं ॥ वरुण रस पंच गंधा दो फासा अट्ठ णिच्छया जीवे । णो संति अमुत्ति तदो ववहारा मुत्ति बंधादो ॥ पुग्गलकम्मादीणं कत्ता ववहारदो दु णिच्छयदो । चेदणकम्माणादा सुद्धणया सुद्धभावाणं ॥ ववहारा सुहदुक्खं पुग्गलकम्मप्फलं प जेदि । आदा णिच्छयणयदो चेदणभावं खु आदरस ॥ अणुगुरुदेहपमाणो उवसंहारप्पसप्पदो चेदा । असमुहदो ववहारा णिच्छयणयदो असंखदेसो वा ।। पुढविजलतेयवाऊ वएणप्फदि विविहथावरेइंदी । विगतिगचदुपंचक्खा तसजीवा होति संखादी ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org