________________
चाणक्ककहाणगं न याणासि । तेण पुच्छिया भणइ-पासाणि पढम घेप्पं ति तं परिमाविय गो हिमवंतकूडं । तत्थ पध्वयओ राया तेण समं मेत्ती कया। भणइनंदरज्जं समं समेण विभज्जयामो। पडिवन्नं च तेण । ओयविउमाढ़ता। एगत्थ नयरं न पडइ । पविट्ठो तिरंडी वत्थूणि जोएइ । इंद कुमारियाओ दिट्ठाओ । तासिं ते एण न पडइ । मायाए नीणावियाओ। गहियं नयरं । पाडलिपुत्तं तओ रोहियं ।
नंदो धम्मदारं मग्गइ । एगेण रहेण जंतरसि तं नीणेहि । दो भज्जाओ एगा कन्ना दव्वं च नीणेइ। कन्ना निग्गच्छंती पुणो पुणो चंगुत्तं पलोएइ । नंदेण भणियं-जाहि त्ति । गया। ताए विलग्गंतोए चंदगुत्तरहे नव आरगा भग्गा । 'अमंगलं' ति निवारिया तेण । तिदंडी भणइ-मा निवारेहि । नव पुरिसजुगाणि तुज्झवंसो होही। पडिवन्नं । राउलमइगया। दो भागा कयं रज्ज । तत्थ एगा विस न्ना आसि, तत्थ पव्वयगस्स इच्छा जाया । सा तस्स दिन्ना । अग्गिपरियंचणेण विसपरिगओ मरिउमारद्धो । भणइ-वयंस ! मरिज्जइ। चंदगुत्तो 'संभामि' त्ति विवसिओ। चाणक्केण भिउडी कया इमं नीति सरंतेण
तुल्यार्थं तुल्यसामथ्यं, मर्मज्ञं व्यवसायिनम् ।
अर्द्धराज्यहरं भृत्यं यो न हन्यात्स हन्यते ॥ ६ ॥ ठिओ चंदगुत्तो। दो वि रज्जाणि तस्स जायाणि । नंदमणुस्सा य चोरियाए जीवंति । देसं अभिवंति । चाणको अन्नं उग्गतरं चोरग्गाहं मग्गइ । गओ नयरबाहिरियं । दिट्ठो तत्य नलदायो कुविदो। पुत्तयडसणामरिसिओ खणिऊण बिलं जलणपज्जालणेण मूलाओ उच्छायंतो मक्कोडए । तओ 'सोहणो एस चोरग्गाहो' त्ति वाहराविओ । सम्माणिऊण य दिर्ण तस्साऽऽरक्खं । तेण चोरो भत्तदाणाइणाकओवयारा वीसत्था सम्वे सकुडंबा बावाइया। जायं निक्कंटयं रज्ज। कोसनिमित्तं च चाणक्केण महिड्ढियकोडुबिएहिं सद्धि आढत्तं मज्जपाणं । वायावेइ हो । उट्ठिऊण य तेसि उप्फेसणत्थं गाएइ इमं पणच्चंतो गाइयं
दो मज्झ घाउरत्ताई, कंचणकुंडिया निदंडं च ।
राया वि मे वसवत्ती, एत्थ वि ता मे होलं वाएहि ॥ ७ ॥ इमं सोऊण अन्नो असहमाणो कस्सइ अपयडियपुव्वं नियरिद्धि पयर्डतो नच्चि उमारद्धो । जओ
कुवियस्स आउरस्स य, वसणं पत्तस्स रागरत्तस्स । मत्तस्स मरंतस्स य, सब्भावा पायडा होति ।। ८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org