________________
७६
भद्रबाहु -चाणक्य-चन्द्रगुप्त कथानक
"
युतानालोक्य भूपाल उवाच देवि त्वदीया गुरवो गोपालवेषधारिणो यापनीया इति । राजा तानवज्ञाय पुरं विवेश । तेषां तयोक्तं भवादृशामत्र वर्तनं नास्तीति निर्ग्रन्यैः भवितव्यम् । ततस्ते स्वमतावलम्बेनैव जाल्पसंघाभिधानेन निर्ग्रन्थाजनिषपतेति । संप्रति- चन्द्रगुप्तोऽतिविशिष्टतपो विधाय संन्यासेन दिवं जगाम ।
[ श्री रामचन्द्र मुमुक्षुकृत पुण्याश्रवकथाकोष ( १२वीं सदी के आसपास) से ]
कथा सं० ३८
Jain Education International
O
For Personal & Private Use Only
www.jainelibrary.org