________________
द्वात्रिंशिका, ११-१२
145
लब्ध वक्तृयशः सभास्विति चिरं तापो ऽद्य तेजस्विनामिच्छामात्रसुखं यथा तव जगत्स्यादीश्वरो ऽपीदृशः ॥ २५ ॥ गण्डेष्वेव समाप्यते विवदतां यद्वारणानां मदो यद्वा भूमिष यन्मनोरथशतैस्तुष्यन्ति तेजस्विनः । यत्कान्तावदनेषु पत्ररचना संगश्च ते मन्त्रिणां तत्सर्वं द्विषतां मनो ऽनुगतया कोापराद्धं तव ॥ २६ ॥ क्रमोपगतमप्यपास्य युगभागधेयं कलेरपर्वणि य एष ते कृतयुगावतारः कृतः । भवेदपि महेश्वरस्त्रिभुवनेश्वरो वाच्युतो विधातुरपि नूनमद्य जगदुद्भवे संशयः ॥ २७ ॥ गुणो नाम द्रव्यं भवति गुणतश्च प्रभवति गुणापेक्षं कर्माप्यनुशयमनारम्भविषयम् । विभुः स्यात् किं द्रव्यं गुणजमुत वान्यः पदविधियशो दिक्पर्यन्तं तव किमिति शक्यं गमयितुम् ॥ २८ ॥
॥ इति गुणवचनद्वात्रिंशिका एकादशी ।। ११ ।।
[१२] दैवखातं च वदनं आत्मायत्तं च वाङ्मयम् । श्रोतारः सन्ति चोक्तस्य निर्लज्जः को न पण्डितः ॥ १॥ अभिष्टुवन्ति यत्स्वैरं नृपगोष्ठयां नपुङ्गवाः । असत्संदिग्धमुक्तानि कृषा[नृपा]स्तेन कृपात्मकाः ॥ २॥ प्रगद्वत्तान्तगहनाद्विश्लिष्यप्रहता गिरः । योजयत्यर्थगम्या यः शब्दब्रह्म भुनक्ति सः ॥ ३ ॥ प्रसिद्धशब्दार्थगतिर्ज्ञानं जात्यन्धयश्च यः। न स स्वयं प्रवक्तारमुपास्ते तन्त्रयुक्तिषु ॥ ४ ॥ दुरुक्तानि निवर्तन्ते सूक्ते नास्ति विचारणा । पुरुषो ब्राह्मणो विप्रः पुरुषो वेति वा यथा ॥ ५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org