________________
144
अतः प्रणयसंसृतामविगणय्य लक्ष्मीमसौ करोति तव सायकः क्षतमुरः सिषित्सुर्नृप ॥ १८ ॥
अन्योन्यावेक्षया स्त्री भवति गुणवती प्रायशो विष्णुता वा लोकप्रत्यक्षमेतत्क्षितिविषमतया चञ्चला श्रीर्यथासीत् । सैवान्यप्रीतिदानात्तव भुजवलयान्तःपुरप्राप्तमानामुर्वी दृष्ट्वा दयावत्स लघुसुचरिताहारसंख्यं करोति ॥ १९ ॥
प्रसूतानां वृद्धिः परिणमति निःसंशयकला पुरावादश्चैष स्थितिरियमजेयेति नियमः । जगद्वृत्तान्ते ऽस्मिन् विवदति तवेयं नरपते कथं वृद्धा च श्रीर्न च परुषितो यौवनगुणः २० ॥
अन्तर्गढसहस्रलोचनधरं भ्रूभेदवज्रायुधं कस्त्वा मानुषविग्रहं हरिरिति ज्ञातुं समर्थो नरः । यद्येते मघवन् जगद्धितरतास्त्वा वल्लभाः स्वामिनस्त्वद्भू देशपटुप्रकीर्णसलिला न ख्यापयेयुर्घनाः ॥ २१ ॥
महीपालो ऽसीति स्तुतिवचनमेतन्न गुणजं महीपालः खिन्नामवनिमुरसा धारयति यः । यदा तावद् गर्भे त्वमथ सकलश्रीर्व सुमति कियायुष्मांस्ते नव शिवमिमां पश्यति महीम् ॥ २२ ॥
शतेष्वेकः शूरो यदि भवति कश्चिन्नयपटुस्तथा दीर्घापेक्षी रिपुविजयनिःसाध्वसपरः । तदेतत्संपूर्ण द्वितयमपि येनाद्यपुरुषे
श्रुतं वा दृष्टं वा स वदतु यदि त्वा न वदति ॥ २३ ॥
अयनविषमा भानोर्दोतिदिनक्षय पेलवा
परिभवसुखं मत्तैर्मत्तैर्घनैश्च विलुप्यते । सततसकला निर्व्यासंगं समाश्रितशीतला तव नरपते दीप्तिः साम्यं तया कथमेष्यति ॥ २४ ॥
को नामैष करोति नाशयति वा भाग्येष्वधीनं जगत् स्वातन्त्र्ये कथमीश्वरस्य न वशः स्रष्टुं विशिष्टाः प्रजाः ।
Jain Education International
द्वात्रिंशिका, ११
For Personal & Private Use Only
www.jainelibrary.org