________________
द्वात्रिंशिका, ११
143
गन्धद्विपो मधुकरानिव पङ्कजेभ्यो दानेन यो रिपुगणान् हरसि प्रवीरान् । चित्रं किमत्र यदि तस्य तवैव राजन्नाज्ञां वहन्ति वसुधाधिपमौलिमालाः॥११॥ एकेयं वसुधा बहूनि दिवसान्यासीबहूनां प्रिया वस्यान्योन्यसुखाः कथं नरपते ते भद्रशीला नृपाः। ईर्ष्यामत्सरितेन साद्य भवतैवात्माङ्कमारोपिता शेषैस्त्वत्परितोषभावितगुणैर्गोपालवत्पाल्यते ॥ १२ ॥ गुहाध्यक्षाः सिंहाः प्रमदवनचरा द्वीपिशार्दूलपोताः करागः सिच्यन्ते वनगजकलभैर्दीर्घिकातीरवृक्षाः । पुरद्वारारक्षा दिशि दिशि महिषा यूथगुल्मानशूरा रुषानुध्यातानामतिललितमिदं जायते विद्विषां ते ॥ १३ ॥ निर्मूलोच्छिन्नमूलाभुजपरिघपरिस्पन्ददृप्रैर्नरेन्द्रः संक्षिप्तश्रीविताना मगपतिपतिभिः शत्रदेशाः क्रियन्ते । कित्वेतद्राजवृत्तं स्वरुचिपरिचयः शक्तिसंपन्नतेयं भङ्क्त्वा यच्छत्रुवंशानुचितशतगुणान् राष्ट्रलक्ष्म्या करोषि ॥ १४ ॥ सर्वे ऽप्येकमुखा गुणा गुणपति मानं विना निर्गुणा इत्येवं गुणवत्सलैनपतिभिर्मानः परित्यज्यते । नान्यश्चैव तवापि किं च भवता लब्धास्पदस्तेष्वसौ मत्तेनेव गजेन कोमलतरुर्निर्मूलमुत्खन्यते ॥ १५ ॥ यत्प्राप्नोति यशस्तव क्षितिपते भ्रूभेदमुत्पादयन् कि तत्त्वच्चरणोपसन्नमुकुटः प्राप्नोति कश्चिन्नपः । इत्येवं कुरुते स वल्लभयशास्त्वच्छासनातिक्रम दर्पासूचितसंमुखो न हि मृगः सिंहस्य न ख्याप्यते ॥ १६ ॥ प्रसादयति निम्नगाः कलुषिताम्भसः प्रावृषा पुनर्नवसुखं करोति कुमुदैः सरःसंगमम् । विघाटयति दिङ्मुखान्यवपुनाति चन्द्रप्रभां तथापि च दुरात्मनां शरदरोचकस्त्वद्विषाम् ॥ १७ ॥ न वेद्मि कथमप्ययं सुररहस्यभेदः कृतस्त्वया युधि हतः परं पदमुपैति विष्णोर्यथा।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org