________________
142
यातं कथं दशदिगन्तविभक्तमूर्ति युज्येत वक्तुमुत वा न गतं यशस्ते ॥ ३ ॥
सत्यं गुणेषु पुरुषस्य मनोरथोऽपि श्लाघ्यः सतां ननु यथा व्यसनं तथैतत् । यत्पश्यतः समुदितैरबला व्युपास्ता कीर्तिस्तथा श्रुतिमुखानि वनानि याता ॥ ४ ॥ एतद्भो बृहदुच्यते हसतु मा कामं जनो दक्षिण: स्वार्थारम्भपटुः परार्थविमुखो लज्जानपेक्षो भवान् । यो क्लेशसमर्जितान्यपि यशांस्युत्सार्य लक्ष्मीपथा कीर्त्येकार्णवर्षिणापि यशसा नाद्यापि संतुष्यसे ॥ ५ ॥ चाटुप्रीतेन मुक्ता यदियमगणिता दीयते राजलक्ष्मीरन्योन्येभ्यो नृपेभ्यस्त्वदुरसि नृपते यापि विश्रम्भलीना । मा भूदेष प्रसंगो निरनुनयमतेरस्य मध्यप्यतस्ते कीर्तिस्तेनाप्रमेया न विनयचकिता सागरानप्यतीता ॥ ६॥ अवश्यं कर्तव्यः श्रियमभिलषता पक्षपातो गुणेषु प्रसन्नायां तस्यां कथमिव च न ते लालनीया भवेयुः । किमेषां वृत्तान्तं न वहसि नृपते लालनीया त्वदाज्ञा महेन्द्रादीनां यद्गुणपरितुलनादुर्विनीता गुणास्ते ॥ ७ ॥ अन्येषां पार्थिवानां भ्रमति दश दिशः कीर्तिरिन्दुप्रभावात् त्वत्कीर्तर्नास्ति शक्तिः पदमपि चलितुं किं भयात्सौकुमार्यात् । आ ज्ञातं नैतदेवं श्रुतिपथचकिता तेन गच्छत्यजत्रं कीर्तिस्तेषां नृपाणां तव तु नरपते नास्ति कीर्तेरयातम् ॥ ८ ॥ अन्ये ऽप्यस्मिन्नरपतिकुले पार्थिवा भूतपूर्वास्तैरप्येवं प्रणतसुमुखैरुद्धृता राजवंशाः । न त्वेवं तैर्गुरुपरिभवः स्पृष्टपूर्वो यथायं श्रीस्ते राजन्नुरसि रमते सत्यभामासपत्नी ॥ ९॥ अगतिविधुरैर्लक्ष्मी दृष्ट्वा चिरस्य सहोषितां यदि किल परेकीभूतैर्गुणैस्त्वमुपाश्रितः । इति गुणजितं लोकं मत्वा नरेन्द्र सुरायसे वदतु गुणवान् बुद्ध्यादीनां गुणः कतमस्तव ॥ १० ॥
Jain Education International
द्वात्रिंशिका, ११
For Personal & Private Use Only
www.jainelibrary.org