________________
द्वात्रिंशिका, ६
129
कृतं च यत्किचिदपि प्रतर्कतः स्थितं च तेषामिव तं न संशयः । कृतेषु सत्स्वेव हि लोकवत्सलैः कृतानि शास्त्राणि गतानि चोन्नतिम् ॥ २१॥ जघन्यमध्योत्तमबुद्धयो जना महत्त्वमानाभिनिविष्टचेतसः । वृथैव तावद्विवदेयुरुत्थिता दिशन्तु लब्धा यदि को ऽत्र विस्मयः ॥ २२ ॥ अवश्यमेषां कतमो ऽपि सर्वविज्जगद्धितैकान्तविशालशासनः । स एष मृग्यः स्मृतिसूक्ष्मचक्षुषा तमेत्य शेषैः किमनर्थपण्डितैः ॥ २३ ॥ यथा ममाप्तस्य विनिश्चितं वचस्तथा परेषामपि तत्र का कथा । परीक्ष्यमेषां त्वनिविष्टचेतसा परीक्ष्यमित्यर्थरुचिर्न वञ्च्यते ॥ २४ ॥ मयेदमभ्यूहितमित्यदोषलं न शास्तुरेतन्मतमित्यपोह्यते । तथापि तच्छिष्यतयैव रम्यते कृतज्ञतैषा जलताल्पसत्त्वता ॥ २५ ॥ इदं परेषामुपपत्तिदुर्बलं कथंचिदेतन्मम युक्तमीक्षितुम् । अथात्मरन्ध्राणि च संनिगूहते हिनस्ति चान्यान् कथमेतदक्षमम् ॥ २६ ॥ दुरुक्तमस्यैतदहं किमातुरो ममष कः किं कुशलोत्थिता वयम् । गुणोत्तरो यो ऽत्र स नो ऽनुशासिता मनोरथो ऽप्येष कुतो ऽल्पचेतसाम् ॥ २७ ॥ न गौरवाक्रान्तमतिविगाहते किमत्र युक्तं किमयुक्तमर्थतः । गुणावबोधप्रभवं हि गौरवं कुलाङ्गनावृत्तमतो ऽन्यथा भवेत् ॥ २८॥ न गम्यते कि प्रकृतं किमुत्तरं किमुक्तमेवं किमतो ऽन्यथा भवेत् । सदस्सु चोच्चैरभिनीय कथ्यते किमस्ति तेषामजितं महात्मनाम् ॥ २९ ॥ समानधर्मोपहितं विशेषतो विशेषतश्चैति कथा निवर्तते । अतोऽन्यथा न प्रतरन्ति वादिनस्तथा च सर्व व्यभिचारवद्वचः ॥ ३० ॥ यथा धर्म यस्तु साध्यं विभज्य गमयेद्वादी तस्य कुतो ऽवसादः । यदेव साध्यनोच्यते विद्यमानं तदेवान्यत्र विजयं संदधाति ॥ ३१॥ मया तावद्विधिनानेन शास्ता जिनः स्वयं निश्चितो वर्धमानः । यः संधास्यत्याप्तवत्प्रातिभानि स नो जाडचं मंस्यते पाटवं चेति ॥ ३२ ॥
॥ इति षष्ठी द्वात्रिंशिका ॥६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org