________________
80
न्यायावतारः, २९
वेद्यते, यथा रूपं स्वोत्तरक्षणं स्वावगाहिज्ञानादिकं च युगपज्जनयति । यदि चैकक्षणवर्तिनः सामग्रीभेदेन भेदमनुभवत एव भिन्नदेशनानाकार्यकारिता, तथा सति नित्यपक्षोदितं दूषणं स्वमस्तकोपनिपाति स्यात्, तस्यापि तथैव भिन्नकालकार्यनिर्वर्तनेऽपि भेदाभावप्रसङ्गात् । तथा प्रतिभासभेदेन क्षणक्षयिरूपादिस्वलक्षणत्वाभ्युपगमश्चैवं निनिबन्धनः स्यात्, कौटस्थ्यमाबिभ्रतोऽपि द्रव्यस्यापरापरकारणकलापान्तर्गततया नवपुराणादिपर्यायरूपरसगन्धस्पर्शावभासलक्षणकार्य संपादनाविरोधप्रसक्तेः I किं चायमेकं स्वावयवव्यापिनं कालान्तरसंचरिष्णुमाकारं साक्षाल्लक्षयन् क्षणक्षयिपरमाणुलक्षणानि स्वलक्षfift व्याचक्षीत नान्यथा, यथांकूतं तदवभासस्य स्वप्नान्तरेऽप्यनुपलक्षणात्, 10 लक्षितस्य चालक्षितव्यतिरेकनिराकरणतस्तादात्म्यं कथयन् स्वगिरानेकान्तावभासं समर्थयते । तथा हि- अलक्षितपरमाणुपारिमाण्डल्यप्रतिक्षणविवर्तमपि स्वलक्षणं स्थिरस्थूराद्यात्मना दर्शयति स्वरूपम्, अन्यथा सुषुप्तं जगदासज्येत, तदप्रकाशने प्रमाणान्तरस्याप्यत्यन्तविलक्षणस्वलक्षणा वेदकस्याप्रवृत्तिप्रसङ्गात् ।
5
शस्थितार्थसार्थसमर्पिताकारोपरक्तमेकमाकारभेदेऽप्यन्यथा
तथान्तःसंवेदनमर्थस्वरूपापेक्षया बहिर्मुखान्तर्मुखसविकल्पाविकल्पभ्रान्ताभ्रान्ता15 दिप्रतिभासमेकमभ्युपयतः कथमनेकान्तावभासोऽसिद्धः स्यात् । तथा नानादेयुगपत्प्रकाशमानसितासिताद्यर्थ व्यवस्थित्यनुपपत्तेः संवेदनमनुमन्यमानः कथं भिन्नसमयभावि हर्षविषादाद्यनेक विवर्तवशात् तदभेदमात्यन्तिकमभिदधीत, अभिन्नयोगक्षेम-, त्वात् । युगपद्भाविनां संविदन्तर्निविष्टाकाराणामेकत्वं न हर्षादीनाम्, तद्विपर्ययादिति चेन्न, तत्सामर्थ्यव्यवस्थाप्यार्थाभेदप्रसङ्गात्, तदेकतया सितपीतादिषु ज्ञानस्य बोधरूपेणैवाविशिष्टत्वात् । तदेवं बहिरन्तश्चैकानेकरूपत्वे प्रमाणतः स्थिते स्वलक्षणस्यान्यथा स्वाभ्युपेतदर्शनव्यवस्थायोगाद् नार्थवाद्यनेकान्तप्रकाशं प्रतिक्षेप्तुमर्हति ॥
20
25
30
तथोररीकृतयोगाचारमतमपि बलादनेकान्तप्रकाशरज्जुरावेष्टयति, एकस्यापि ज्ञानस्यानेकवेद्यवेदकाकारतया प्रथनोपगतेः । एकयोगक्षेमत्वात् तदैक्यमिति चेन्न, युगपदुदयप्रलयवतां सहवेदिनां सकलसंतानानामेकत्वप्रसङ्गात् । संवृतिर्दाशितत्वादनेकत्वस्य न तेन स्वसंवेदनसाक्षात्कृतपारमार्थिककत्वक्षतिरिति चेन्न, ब्रह्मवादिमताप्रतिषेधप्रसक्तेः । यतोऽनाद्यविद्याबलादेकमक्रमं सचेतनं स्वसंवेदनसाक्षात्कृतमपि ब्रह्मानेकं क्रमवत् चेतनाचेतनं परोक्षापरोक्षं लक्ष्यते, भवत्परिकल्पितग्राह्यग्राहकाकारविविक्त संवेदनवदिति तेनापि न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org