________________
५३४
अ. प्रा. जैनलेखसन्दोहे
( ५२९ ) एकतीर्थी संवत् १३२१ चैत्र शुदि ३ शुक्र चैत्रवालगच्छे सा० वीरचंद्र भार्याया विजयगति(मत्याः) श्रेयोर्थ पुत्र हरिपालेन रि(ऋषभदेव विबं कारितं प्रतिष्टि(ष्ठि)तं श्रीशालिभद्रमरिभिः ।।
(५३० ) एकतीर्थी सं० १३२१ वैशाख सुदि ७ शुक्रे श्रे० अभयचंद्र सुत रानडेन पितृव्य पासचंद्र भ्रातृ मटन निमित्तं श्री शांतिनाथबिंबं पूर्णिणमापक्षीय चतुर्दशी] शाषा खा)यां श्रीदेवेंद्रसरिउपदेशेन कारिता प्र० सूरिभिः ॥ छ
(५३१ ) एकतीर्थी सं० १३२५ वर्षे फागुण सुदि ४ बुधे श्रे०........भार्या रुपिणि पुतेन कर्मणेन पित्रो[:] श्रे० श्रीशांतिनाथविब(बिंबं) कारितं प्र० श्रीगुणचंद्रसूरिभि []
( ५३२ ) एकतीर्थी सं०] १३२५ वर्षे............णदा भार्या सामसि
(५३३) एकतीर्थी संवत् १३२६ वर्षे...........केन मात्रि(त)पित्रि(त) श्रेयसे श्रीपाश्वनाथबिंब कारितं प्र० श्रीभावदेवसूरिभिः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org