________________
अचलगढलेखाः । १८३ . अचलगढ-जैन-मंदिराणां लेखाः ॥ तत्र चतुर्मुखविहार(ऋषभदेवप्रासाद)गतलेखाः ।
प्रथमभूमिकागतलेखाः
( ४६४ ) ॥ संवत(त् ) १९६६ वर्षे फा० शुदि १० दिने श्रीअर्बुदोपरि श्रीअचलदुर्गे ॥ - रानाधिराजश्रीजगमालविजयराज्ये । प्राग्वाटज्ञाति(तीय) सं० कुंवरपाल पुत्र सं० रतना सं० धरणा सं० रतना पुत्र सं० लाषा ॥ सं० सलषा सं० सजा सं० सोना सं० सालिग भा० सुहागदे पुत्र सं० सहसाकेन भा० संसारदे पुत्र षोमराज द्वि० [भा०] अणुपमादे पु. देवराज षीमराज भा० रमादे कपू पु० जयमल्ल मननी प्रमुखयुतेन ॥ ॥ निजकारितचतुर्मुखप्रासादे उत्तरद्वारे पित्तलमयमूलनायक— श्रीआदिनाथबिंब कारितं प्र० तपागच्छे श्रीसोमसुंदरसूरिपट्टे श्रीमुनिसुंदरसूरि श्रीजयचंद्रसूरिपट्टे श्रीविशालराजसरि । पट्टे श्रीरत्नशेखरसूरि ॥
॥ पट्टे श्रीलक्ष्मीसागरमरि श्रीसोमदेवसूरिशिष्य श्रीमतिसुंदरमूरिशिष्य . गच्छनायक श्रीकमलकलशसरिशिष्य संप्रतिविजयमानगच्छनायक श्रीज• यकल्याणसूरिभिः । श्रीचरणसुंदरसूरिप्रमुखपरिवारपरिवृतैः ॥ ॥ सं० - सोना पुत्र सं० जिणा भ्रातृ सं० आसाकेन भा० आसलंदे पुत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org