________________
अ. प्रा. जैनलेखसन्दोहे
गूढमण्डपस्था लेखाः ।
( २५२ ) स १३९४............डहर मा० सिरियाः ।। देवश्रीनेमिनाथविबं का० प्र० श्रीज्ञानचंद्रमरिभिः
( २५३) ई० ॥ सं . ] १३२१ वर्षे फागु(ल्गु)णशु दि २ प्राग्वाटान्वये ठ/०] कुंदासहजुयोः पुत्रैः श्रेभुवना धनसिंह गोसल निजभ्रातु: जेत्रसिंहम्य श्रेयोऽर्य श्रीनेमिनाथबिंब कारितं प्रतिष्ठित मलधारिश्रीप्रभाणसरिभिः :
(२५४) म० १३८९ वर्षे फागु(ल्गु)णसुदि । श्रीकौ(को)रटकीयगच्छे मह० पूनसीह भा० पूनसिरि सुत धाधलेन भ्रातृ मूल्लू गेहा रुदा सहितेन मुडस्थल मत्कश्रीमहावीरचैत्ये निजमातृपितृश्रेयोऽर्थ जिनयुगलं कारितं प्रतिष्ठितं श्रीनय(न्न ?)परिभिः
( २५५) ॥ सं० १५१५ वर्ष महावदि ८ गुरौ श्रीअर्बुदाचल देउलवाडा वास्तव्य श्रीपाग्वाटज्ञातीय व्य० झांटा भार्या बल्ही सुतया व्य० वाछा भार्या रूपानाम्न्या भ्रातृ व्य० आल्हा पाचा व्य° आल्हासुत व्य०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org