________________
१०८
अ. प्रा. जैनलेखसन्दोहे
अमीभिस्तथा ९ नवमीदिने(*) श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः । तथा साहिलवाडावास्तव्य ओइसवालज्ञातीय श्रे० देल्हा उ० आल्हण श्रे० नागदेव उ० आम्बदेव श्रे० काल्हण उ० आसल श्रे० वोहिथ उ० लाखण श्रे० जसदेव उ० वाहड श्रे०(*) सीलण उ० देल्हण श्रे० वहुदा श्रे० महघरा उ० धणपाल श्रे० पूनिग उ० वाघा श्रे० गोसल उ० वहडाप्रभृतिगोष्टि(ष्ठि)काः । अमीभिस्तथा १० दशमीदिने श्रीनेमिनाथदेवस्य अष्टमाष्टाहिकोमहोत्सवः कार्यः ॥ तथा श्रीअर्बुदोपरिदेउलवा(*)डावास्तव्यसमस्तश्रावकैः श्रीनेमिनाथदेवस्य पंचापि कल्याणिकानि यथादिनं प्रतिवर्ष कर्त्तव्यानि । एवमियं व्यवस्था श्रीचंद्रावतीपतिराजकुलश्रीसोमसिंहदेवेन तथा तत्पुत्रराज श्रीकान्हडदेवप्रमुखकुम(मा)रैः समस्तराजलोकैस्त(*)या श्रीचंद्रावतीयस्थानपतिभट्टारक प्रभृतिकविलास तथा गूगुलीब्राह्मणसमस्तमहाजनगोष्टि(ष्ठि)कैश्च तथा अर्बुदाचलोपरि श्रीअचलेश्वर श्रीवशिष्ठ तथा संनिहितग्राम देउलवाडाग्राम श्रीश्रीमातामहबुग्राम-आवुया(य)ग्राम-ओरासाग्राम-ऊ(*)त्तरछग्राम-सिहरग्राम-सालग्राम-हेठउंजीग्राम-आखीग्राम-श्री धांधलेश्वरदेवीय कोटडीप्रभृतिद्वादशनामेषु संतिष्ठमानस्थानपतितपोधनगृगुलीब्राह्मण राठियप्रभृतिसमस्तलोकैस्तथा भालि-भाडा प्रभृतियामेषु संतिष्ट(छ)मानश्रीप्रतीहा(*)रवंशीयसवराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथ देवस्य मंडपे समुपविश्योपविश्य महं० श्रीतेजःपालपाश्र्थात् स्त्रीयस्वीयप्रमोदपूर्वकं श्रीलणसीहवसहिकाभिधानस्यास्य धर्मस्थानस्य सर्वाऽपि रक्षापभारः स्वीकृतः । तदेतदा(*)त्मीयवचनं प्रमाणीकुर्वभि(द्रि)रेतैः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org