SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ (८२) प्रतिष्ठा-लेख-संग्रहः [५०६-५१० (५०६) आदिनाथ-पञ्चतीर्थीः सं० १५१३ वै० शु० ७ श्रीमालज्ञा० सा० वाना भार्या वाल्ही सुत सं० खरहथेन भा० दामा सुत वीरम भ्रातृ नाथू प्रमुखकुटुम्बयुतेन स्वश्रेयोथे श्रीआदिनाथबिंबं का० प्र० तपागच्छेश श्रीरत्नशेखरसूरिभिः ।। (५०७) विमलनाथ-पञ्चतीर्थीः संवत् १५१३ वर्षे वैशाख सुदि १० बुधे श्रीश्रीमालज्ञातीय श्रे० मामट भार्या हीरू सुत पुनसीकेन मातृपितृश्रेयोथै विमलनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः विधिना। (५०८) धर्मनाथः ॥ सं० १५१३ वर्षे ज्येष्ठ वदि ११ गुरौ श्रीमालवंशे आकदूधियागोत्रे श्रे० सा० इरिया भा० बालहदे पुत्र सं० डूगर सुश्रावकेण श्रे० जेवंत जीदा साधु परिवृतेन भा० लीलादे-श्राविकापुण्यार्थं श्रीधर्मनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः ।। (आगे पलांठी पर) सा० डूगर भा० लीला धर्मनाथं प्रणमति (५०६) सुविधिनाथ-पश्चतीर्थीः संवत् १५१३ वर्षे ज्येष्ठ सुदि : शुक्र श्रीश्रीमालज्ञातीय पहिलगोत्रे सा० जगसी भा० ऊमी पुत्र राजा देल्हा कीका प्रमुखसकुटुम्बेन पितृव्य धांधानिमित्तं श्रीसुविधिनाथबिंबं का० प्र० श्रीश्रीभीनमाल । भ० श्रीदेवसूरिपट्टे भ० श्री माघ".................." | (५१०) विमलनाथ-पञ्चतीर्थीः सं० १५१३ वर्षे ज्येष्ठ सुदि ११ शुक्र ऊकेशवंशे सा० नगराज भा० गीगाई पु० भीष्णताप (?) भार्यया सा० केशराज काममणि सुतया रोहिणीनाम्न्या श्रीविमलनाथबिंब का०प्र० अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशात् .. . .। ५०६ कोटा खरतरगच्छ आदिनाथ मन्दिर ५०७ सैलाना सुनिसुव्रत मन्दिर ५०८ मालपुरा मुनिसुव्रत मन्दिर. पाषाण ५०६ भिनाय केसरियानाथ मन्दिर ५१० चाडसू आदिनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy