SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ले० ५०० - ५०५ ] प्रतिष्ठा - लेख संग्रहः (५००) पार्श्वनाथ- पचतीर्थीः संवत् १५१३ वर्षे चैत्र सुदि ६ गुरुवारे घाघगोत्रे सा० सिवराज भा० साधू पु० सा० नयणाकेन भा० "स्वपुण्यार्थं श्रीपासबिं० का० प्रति० श्रीमलधारिगच्छे श्रीगुणसुन्दरसूरिभिः ॥ (५०१) मुनिसुव्रत - पञ्चतीर्थीः सं० १५१३ चैत्रे ओसवाल मं० रत्ना भा० माऊ पु० वाघा-फदाभ्यां क्रमात् भा० रत्नू । वीजलदे । पु० भूभुच | सोमादि कुटुम्ब परिवृताभ्यां श्रीमुनिसुव्रतस्वामिबिंबं निजमात श्रेयसे का० प्र० तपा श्रीसोमसुन्दरसूरिशिध्यश्रीरत्नशेखरसूरिभिः ॥ इलादुर्गे (५०२) कुन्थुनाथ पञ्चतीर्थीः सं० १५१३ वर्षे वैशाख वदि ४ शुक्रे श्रीश्रीमालज्ञातीय व्य० सादूल भा० संसारदे सु० सालिग भा० रांभू सहितेन निजपुरयार्थं जीवितस्वामि श्री कुन्थ (थु) नाथबिंबं कारितं श्रीपूर्णिमापक्षे श्रीकमलप्रभसूरीणामुपदेशेन प्रतिष्ठितं श्रीसूरिभिः ॥ ( ८१ ) (५०३) विमलनाथ - पञ्चतीर्थीः सं० १५१३ वर्षे वै० ० १२ दिने आम्लाहिवासि प्राग्वाट सा० मेहा भा० मची सुत सा० धन्नाकेन भा० रूदी पुत्र सा० रामा सा० देवादियुतेन श्रीविमलबिंबं का० । श्रीतपा० श्रीसोमसुन्दरसूरिशिष्य-गच्छनायकश्रीरत्नशेखरसूरिभिः । (५०४) आदिनाथ - पञ्चतीर्थीः ।। सं० १५१३ वर्षे वैशाख सुदि २ चण्डालियागोत्रे सा० रत्नसी भाउ पु० सा० चूहा सा० हेमाभ्यां स्वपुण्यार्थं श्री आदिनाथबिंबं का० प्र० श्रीमलधारिगच्छे श्रीगुणसुन्दरसूरिभिः । (५०५) संभवनाथ - पञ्चतीर्थीः ।। सं० १५१३ वर्षे वैशाख सुदि ५ उपकेश० गुन्दोचागोत्रे सा० धीरा भा० धीरलदे पु० देवा भा० सहजलदे पाल्हा भा० पोमादि स्वश्रे० संभवनाथबिंबं का० प्र० श्रीचित्रवालगच्छे भ० श्रीमुनितिलकसूरिपट्टे श्रीगुणाकरसूरिभिः ॥ ५०० सवाई माधोपुर विमलनाथ मन्दिर ५०१ सैलाना मुनिसुव्रत मन्दिर ५०२ कोटा माणिकसागरजी का मन्दिर ५०३ कोटा माणिकसागरजी का मन्दिर ५०४ भिनाय महावीर मन्दिर ५०५ नागोर बड़ा मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy