SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ले० ५११-५१५] प्रतिष्ठा-लेख-संग्रहः ( ८३ ) (५११) शान्तिनाथ-पश्चतीर्थीः ॥संवत् १५१३ वर्षे ज्येष्ठ सुदि ११ शनौ उपकेशज्ञातीय सांडगोत्रे सा० मांडण भा० माणिकदे पु० खेताकेन भा० लखमादे सहितेन सूरमदे निमित्तं श्रीशांतिनाथबिंबं कारितं पूर्णिमापक्षी प्रतिष्ठितं श्रीजयभद्रसू रिभिः॥ (५१२) कुन्थुनाथः ॥ सं० १५१३ वर्षे ज्येष्ठ सुदि ११ गुरौ ......... श्रीपारखगोत्रे सा० मोल्हा भा० राजू पुत्र ईसर सुश्रावकेण भा० जादवदे युतेन श्रीकुथुनाथबिंब का० श्रीखरतरगच्छे श्रीजिनभद्रसूरिभिः ।। (५१३) शान्तिनाथ-पञ्चतीर्थीः ।। ॐ ।। सं० १५१३ वर्षे आषाढ सु० २ दिने ऊकेशवंसे कूकडागोत्रे । चोपड़ा सा० ईसर भा० राणी सुत सरवणेन भ्रातृ राल्हा कूपा पु० मला रत्ना चांपा वरसिंघ खीमा हर्षा आंबा व्रजांग चाचादिपरिवारसहितेन श्रीशांतिबिंबं कारितं प्र० खरतर० श्रीजिनभद्रसूरिभिः (५१४) सुविधिनाथ-पश्चतीर्थीः ॥ संवत् १५१३ वर्षे आसाढ सुदि २ गुरु दिने उपकेशज्ञातीय मंडलेचागोत्रे सा० चूहथ भा० वाहिणदे पु० रणमल भा० रतनादे पु० माहा युतेन श्रात्मश्रेयसे श्रीसुविधिनाथबिंब कारितं प्र० श्रीबृहद्गच्छे जीनेरावटंके (?) भ० श्रीहेमचन्द्रसूरिपट्टे भ० श्रीकमलप्रभसूरिभिः (५१५) शीतलनाथ-पञ्चतीर्थीः सं० १५१३ वर्षे आषाढ सुदि २ गुरौ उपकेशगच्छे श्रीकुकदाचार्य सन्ताने उप० बलहिगोत्रे जाणा पु० जेसल भा० जसमादे पु० भादा भा० कुंतगदे पु० सांगा युतेन पूर्वजनिमित्तं श्रीसीतलनाथबिंबं कारितं प्रतिष्ठितं श्रीकक्कसूरिभिः॥ ५११ बूदी पार्श्वनाथ मन्दिर ५१२ केकड़ी चन्द्रप्रभ मन्दिर. पाषाण ५१३ बंदी पार्श्वनाथ मन्दिर ५१४ नागोर बड़ा मन्दिर ५१५ सांगानेर महावीर मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy