SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ (८४) प्रतिष्ठा-लेख-संग्रहः [५१६-५२१ (५१६) शान्तिनाथ-पञ्चतीर्थीः संवत् १५१३ वर्षे आ । २ तिथौ घाघगोत्रे सा० खेता भा० कनकेन पु. देवसी भा० देवलदे पु० माला-युतेन स्वश्रेयसे श्रीसांतिनाथबिंध कारितं प्र० मलधारीगच्छे श्रीगुणसुन्दरसूरिभिः (५१७) आदिनाथ-पञ्चतीर्थीः ॥ ॐ ॥ सं० १५१३ वर्षे साढ सुदि दिने उकेशवंशे मंत्रि पूजा पुत्र मं० धन्नाकेन निज भार्या सोनादे पुण्यार्थे श्रीआदिनाथविंबं कारितं प्र० श्रीखरत० श्रीश्रीजिनभद्रसूरिभिः ।। श्रीः ।। . (५१८) सुविधिनाथ-पश्चतीर्थीः ॥ सं० १५१३ पोष सु० ७ उकेशवंशे लोढागोत्रे सा० लूणा पुत्रेण सा० साल्हाकेन निजभार्यानिमित्तं श्रीसुविधिनाथबिंबं का० प्रतिष्ठितं तपा० भट्टारक श्रीपूर्णचन्द्रसूरिपट्टे श्रीहेमहंससूरिभिः ।। (५१६) शान्तिनाथ-पश्चतीर्थीः ॥ सं० १५१३ वर्षे माह वदि ६ गुरु ज्ञानकी उप० मं० मांडण भा० माणिकदे पु० लोलाकेन भा०लाच्छलदे पु० परवतेन भा० चांदासहि० पितृनिमित्तं श्रीशान्तिनाथबिंब का० प्र० भ० श्रीशान्तिसूरिपट्टे भ० श्रीसिद्धसेनसूरिभिः॥ (५२०) विमलनाथ-चतुर्विंशतिपट्टः ॥सं० १५१३ माघ सु० ७ बुधे श्रीउसवालज्ञातौ लोढागोत्रे सा० भूचर भा० सरू पु० हळू भा० सहगई पु० भरहकेन पितृश्रेयसे श्रीविमलनाथबिंब कारितं श्रीरुद्रपल्लीयग० श्रीदेवसुन्दरसूरिपट्टे प्रतिष्ठितं श्रीसोमसुन्दरसूरिभिः (५२१) कुन्थुनाथ-पञ्चतीर्थीः __ सं० १५१३ वर्षे माघ सुदि १३ सोमे ओसवालज्ञातीय व्य० सूरा भार्या सूहवदे पितृमातृश्रेयसे सोमल-पद्माभ्यां श्रीश्रीकुन्थुनाथमुख्यपंचतीर्थी कारिता पूर्णिमापक्षे भीमपल्लीय भ० पासचंदसूरिपट्टे भट्टारक श्रीजयचन्द्रसूरीणामुपदेशेन प्रतिष्ठितं ।। ५१६ सांगानेर महावीर मन्दिर ५१७ सवाई माधोपुर विमलनाथ मन्दिर ५१८ नागोर बड़ा मन्दिर ५१६ जड़ाउ पार्श्वनाथ देरासर ५२० नागोर चोसठियाजी का मन्दिर ५२१ सिरोही अजितनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy