SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ले० ५२२-५२७] प्रतिष्ठा-लेख-संग्रहः (८५) (५२२) शान्तिनाथ-पञ्चतीर्थीः सं० १५१३ फागुण वदि ५ नगणावाल भा० सांरी सा। घूघलपुत्रेण । सा० नरदेवेन वीतरादे पुत्र सहितेन श्रीशान्तिनाथ-प्रतिमा-कारिता प्रतिष्ठिता । तपा-भट्टारक श्रीपूर्णचन्द्रसूरिपट्टे श्रीहेमहंससूरिभिः ।। (५२३) सुविधिनाथ-पञ्चतीर्थीः सं० १५१३ वर्षे फागुण वदि १२ सोमे प्राग्वाट० विकआ भा० मयणलदे पुत्र तेजाकेन भा० तेजलदे सहितेन आत्मश्रेयसे श्रीसुविधिनाथबिंब का० प्र० कच्छोलीवालगच्छे पूर्णिमापक्षे भ० श्रीसर्वाणंदसूरिपट्टे भ० श्रीगुणसागरसूरीणामुपदेशेन (५२४) धर्मनाथ-पञ्चतीर्थीः ॥ संवत् १५१३ वर्षे फागुण वदि १२ सोमे श्रीसंडेरगच्छे उ० ज्ञा० वासहंडेची गोष्ठि सा० कर्मसी पु० ऊदा पु० कूचा भा० कुरांदे पु० कुंभाकीताभ्यां पित्रोःश्रेयसे स्वपुण्यार्थ श्रीधर्मनाथबिं० का०प्र० श्रीयशोभद्रसूरिसन्ताने श्रीईश्वरसूरिभिः श्रीरस्तु कल्याणमस्तु । (५२५) आदिनाथ-पञ्चतीर्थीः सं० १५१३ वर्षे फागुण वदि १२ सोमे ऊ० ज्ञातीय सा० आरक भार्या आल्हणदे पुत्र काजा भा० अरघू पु० नामसी शदराज पित्रोः श्रे० आदिनाथबिंब का० प्र० ब्रह्माणीय । श्रीउदयप्रभसूरिभिः ॥१॥ (५२६) शान्तिनाथ-पञ्चतीर्थीः ॥ सं० १५१३ बर्षे फाल्गुन वदि १२ दिने सुराणागोत्रे सं० धणपति भार्या धांधलदे पु० दासूकेन पितृपुण्यार्थ श्रीशान्तिनाथबिंबं का० प्रतिष्ठितं श्रीपद्मानन्दसूरिभिः। (५२७) अजितनाथः ॥सं० १५१३ वर्षे फागुन वदि १२ सोमे उक्केशज्ञातीय आचाहमाणगोत्रे शाह ...."भार्या .. ...... पुत्र वीसल भार्या ..... केन श्रीअजितनाथविंबं का० प्र० श्रीभावडार श्रीवीरसूरिभिः ५२२ कोटा चन्द्रप्रभ मन्दिर ५२३ सिरोही अजितनाथ मन्दिर ५२४ पचेवर धर्मनाथ मन्दिर ५२५ जयपुर पद्मप्रभ मन्दिर. घाट ५२६ पापड़दा शान्तिनाथ मन्दिर ५२७ किसनगढ चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy