________________
( ८६ )
प्रतिष्ठा-लेख-संग्रहः
[५२८-५३३
(५२८) संभवनाथ-पञ्चतीर्थीः ॥ सं० १५१३ वर्षे फागुण व० १२ सोमे श्रीसंडेरगच्छे उ० ज्ञा० फडीया-उडंके (?) सा० तेजा पु० लूणा भा० देल्ही पु० रेडा-सामाभ्यां भ्रातृ लखमा पुण्यार्थे स्वश्रेयसे श्रीसंभवनाथबिं० का० प्र० श्रीयशोभद्रसूरिसन्ताने श्रीश्रीईश्वरसूरिभिः ॥
(५२६) सुमतिनाथ-पञ्चतीर्थीः सं० १५१३ ओसवाल मं० भारमल्ल भावलदे पुत्र रत्नाकेन भा० अपू भ्रा० टील्हा शिवादिकुटुम्बयुतेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं तपा० श्रीसोमसुन्दरसूरि-श्रीमुनिसुन्दरसूरि-श्रीजयचन्द्रसूरिशिष्य-श्रीरत्नशेखरसूरिभिः ।
__ (५३०) आदिनाथ-पञ्चतीर्थीः संवत् १५१५ वैशाख शुक्ल ७. श्रे.... 'जा'... 'सी'"टी पुत्र । सरसेन आत्मश्रे० श्रीआदिनाथबिंबं का० प्र० श्रीमहीतिलकसूरिभिः ॥
(५३१) संभवनाथ-पञ्चतीर्थीः संवत् १५१५ वर्षे वैशाख शु० १० गुरौ श्रीश्रीमालज्ञातीय श्रीपोमा भा० टीबू तयोः पुत्र देपाल भा० बड़चूनाम्न्यः सपतिआत्मश्रेयोऽर्थ श्रीसंभवनाथबिंबं कारितं आगमगच्छे श्रीहेमरत्नसूरीणामपदेशेन प्रतिष्ठितं अम्बासन ।
(५३२) चन्द्रप्रभ-पञ्चतीर्थीः ।। ॐ ।। संवत् १५१५ वर्षे ज्येष्ठ वदि १ दिने श्रीश्रीमालज्ञातौ खारड गोत्रे सा० वाडा बठूरा सुश्रावकेण स्वपुण्यार्थे चन्द्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिगुरुभिः ।
(५३३) आदिनाथ-पञ्चतीर्थीः ॥ॐ ॥ संवत् १५१५ वर्षे ज्येष्ठ वदि १ दिने श्रीमालज्ञातौ खारडगोत्रे सा८ वील्हा वयरा श्रावकेण सपरिवारेण श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छेश श्रीजिनभद्रसूरिपट्टालङ्कारसारगुरु-श्रीजिनचन्द्रसूरिभिः श्रीसंघस्य भद्रं भूयात्
५२८ जयपुर सुमतिनाथ मन्दिर ५२६ जयपुर सुमतिनाथ मन्दिर ५३० नागोर चोसठियाजी का मन्दिर ५३१ करमदी आदिनाथ मन्दिर ५३२ चंदलाई शान्तिनाथ मन्दिर ५३३ जयपुर पंचायती मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org