SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ले० ५३४- ५३८ ] प्रतिष्ठा-लेख संग्रह: ( ५३४) श्रेयांसनाथ- पञ्चतीर्थी: ॥ ॐ ॥ संवत् १५१५ वर्षे ज्येष्ठ सु० ४ शुक्र ऊकेशवंशे शंकाश्रेष्ठिगोत्रे श्रे० नरसिंह पुत्र श्रे० महीपति भार्या भदू पुत्रेण श्रेष्ठि वच्छराजेन सपरिकरेण स्वश्रेयोर्थं श्री श्रेयांसबिंबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजि - नभद्रसूरिपट्ट श्रीजिनचन्द्रसूरि मुगुली | ( ५३५) धर्मनाथ- पञ्चतीर्थीः ।। सं० १५१५ वर्षे ज्ये० शु० ५ प्राग्वाट व्य० ऊदा भा० पा पुत्र जेसाकेन भा० लिक्क प्रमुखकुटुम्बयुतेन निजश्रेयसे श्रीधर्मनाथविंबं कारितं प्रतिष्ठितं तपागच्छ नायक श्री सोमसुन्दर सूरिपट्टे श्रीमुनिसुन्दरसूरिपट्टे श्रीरत्नशेखरसूरिभिः । हाथी.... I (८७) (५३६) नेमिनाथ पञ्चतीर्थीः सं० १५५५ वर्षे ज्येष्ठ सुदि ११ सोमे उकेशगच्छे श्रीकुकुदाचार्यसन्ताने उ० श्री आइचरणागगोत्रे सा० रूपा पुत्र हरखा पु० केल्हा पु० रेडा भार्या देवराजही पु० जावद भा० जिरणश्री पु० साधारण भा० नथूही पुत्रते पिता जावद श्रेयसे श्रीनेमिनाथबिंबं कारितं प्रतिष्ठितं श्रीकक्कसूरिभिः ।। ( ५३७) कुन्थुनाथ - पचतीर्थीः ।। संवत् १५१५ वर्षे ज्ये० शु० १२ दिने प्राग्वाट्ज्ञातीय सा० माला भार्या गांगी पुत्र सा० ऊदाकेन भार्या वील्ही वृद्धभ्रातृ पेमा वला वेला राणा राजा लखमण हेमा सोमा पुत्र सिंहादिकुटुम्बयुतेन स्वश्रेयसे श्री कुन्थुनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । श्रीरस्तु ।। (५३) आदिनाथ पञ्चतीर्थीः सं० १५१५ वर्षे ज्येष्ठ सुदि १५ दिने ऊकेशवंशे भरणसालीगोत्रे सा० सायर भा० सिंगारदे पुत्र सा० शेषा श्रावकेरण भार्या सलखणदे पु० सा० भीमा भ्रा० शिवदत्त पौत्र सा० पेथा चांपादिपरिवारयुतेन श्री आदिनाथबिंबं कारितं स्वयोर्थं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनभद्रसूरिपट्टे श्रीजिनचन्द्रसूरिभिः ५३४ चाड आदिनाथ मन्दिर ५३५ वरखेड़ा आदिनाथ मन्दिर ५३६ भिनाय केसरियानाथ मन्दिर ५३७ सांगानेर महावीर मन्दिर ५३८ मेड़तारोड़ पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy