________________
(55)
प्रतिष्ठा - लेख संग्रह:
(५३६) सुमतिनाथ- पचतीर्थीः
ॐ ।। सं० १५१५ वर्षे ज्येष्ठ सुदि" “प्राग्वाट वंशे श्रमगोत्रे सा० झगडा भा० धारलदे पुत्र सा० पूजा सा० काजाभ्यां भार्या हीरादे कामलदे पुत्र आंबा वयरसींह रूपा कूपा डाहादिपरिवारयुताभ्यां श्रीसुमतिनाथविंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥
(५४० ) शान्तिनाथ - पश्र्चतीर्थीः
॥ संवत् १५१५ वर्षे जेठ सुदि ऊकेशवंशे साधुशाखायां सा० पाल्ह णसी भा० जइतू पुत्र धर्मसिंहेन सा० नरपति भा० धारलदे पुत्र सीहा प्रमुखपरिवारयुतेन श्रीशान्तिनाथबिंबं का० प्र० श्रीखरतरगच्छे श्रीजिनचन्द्रसूरिभिः ॥
[ ५३६-५४४
(५४१) अभिनन्दन - पञ्चतीर्थीः
।। सं० २५१५ वर्षे आषाढ व० ८ ऊकेशज्ञातीय बहुरागोत्रे सा० खिमराज पुत्र सा० डूंगर भार्या करमाही पुत्रेण सा० श्रीमल्लेन श्रीअभिनन्दनबिंबं पितरनिमित्तं का० प्र० तपा० भ० श्रीपूर्णचन्द्रसूरिपट्टे श्रीमहंससूरिभिः ॥
(५४२) वासुपूज्य - पचतीर्थीः
सं० १५१५ वर्षे आषाढ व० ६ ऊकेशज्ञातीय बहुरागोत्रे सा० डूंगर भार्यया लखमश्रिपुण्यार्थं श्रीवासुपूज्यबिंबं का० प्र० तपा० भ० श्री पूर्णचन्द्रसूरिपट्टे श्रीमहंससूरिभिः ।
(५४३) मुनिसुव्रत - पञ्चतीर्थीः ।। सं० १५१५ आषाढ सुदि १ उपकेशवंशे पाटदडगोत्रे सा० गेला भा० अणपू''''''''पु० सा० संतोक भा० खेतलदे पु० कर्णादिपरिवारयुतेन श्रीमुनिसुव्रतबिंबं का० प्र० श्रीखरतर ० श्रीजिनसागरसूरिभिः ॥
(५४४) श्रेयांसनाथ पञ्चतीर्थीः
॥ संवत् १५१५ वर्षे आषाढ़ सुदि ५ बुध उपकेशज्ञा० डेडाणागोत्रे मांढाशाखायां सा० महिराज भा० हीरादे पु० माल्हा भा० लाखू तयोः स्वश्रेयसे श्रीश्रेयांस बिंबं कारितं प्रतिष्ठितं ब्रह्माण गच्छे श्रीउदयप्रभसूरिभिः । छ |
५३६ मेड़तासिटी महावीर मन्दिर ५४० कोटा चन्द्रप्रभ मन्दिर ५४१ सांगानेर महावीर मन्दिर ५४२ सांगानेर महावीर मन्दिर ५४३ नागोर बड़ा मन्दिर ५४४ जूनीआ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org