SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ ले० ५४५-५५०] प्रतिष्ठा-लेख-संप्रहः (८९) (५४५) श्रेयांसनाथ-पञ्चतीर्थीः ॥ संवत् १५१५ वर्षे कार्तिक वदि १४शुक्र श्रीभावडारगच्छे श्रीश्रीमाल ज्ञा०व्य० राणा भा० रांभलदे पु० । वेलां भा० फत्त पु० आल्हा सहितेन पित्रोः श्रेयसे भ्रात वीरा लीना श्रेयसे श्रीश्रेयांसनाथबिंबं कारि० प्रति० भ० श्रीजिनदेवसूरिभिः ॥ ___ (५४६) पद्मप्रभ-पञ्चतीर्थीः ॥ संवत् १५१५ वर्षे मार्ग सुदि ५ शुक्रं श्रीश्रीमालज्ञातीय मं० पुदा भा० झमकलदे सुत सेना भा० पूरि सुत भीमा नाम्ना भार्या ढबी सहितया भर्तृ श्रेयोर्थ आत्मश्रेयसे श्रीपद्मप्रभबिंबं का० प्रति० ब्रह्माणगच्छे श्रीमुनिचन्द्रसूरिभिः लहीगा पडीवा (?) (५४७) सुमतिनाथ-पञ्चतीर्थीः सं० १५१५ माघ वदि ६ बुधे श्रीश्रीवंशे श्रे० राउल भा० रूपिणि पुत्र मेलाकेन भा० मेलादे भ्रातृ देपा सहितेन श्रीअञ्चलगच्छे श्रीजयकेसरसूरि उपदेशेन पितुः पुण्यार्थ श्रीसुमतिनाथबिंबं कारितंप्रतिष्ठितं श्रीसंघेन श्रीर्भवतुः (५४८) धर्मनाथ-पञ्चतीर्थीः ॥ सं० १५१५ वर्षे फागुण वदि ४ शुक्रवारे ओशवालज्ञातीय वच्छशगोत्रे सा० धीना भा० फाई पु० देवा पद्मा मना वाला हरपाल धर्मसी आत्मपुण्यार्थ श्रीधर्मनाथबिं० का० प्र० श्रीमलधारगच्छे श्रीगुणसुन्दरसूरिभिः ॥ (५४६) शीतलनाथ-पञ्चतीर्थीः ॥ संवत् १५१५ वर्षे फाल्गुन वदि १२ बुधे श्रीओशवंशे हुंबड़गोत्रे सा० धोधु भा० पजेत्तमाल्ह पुत्र भुणा नापा अर्जुनादिभिः भुणा भार्या जयतु पु० गोइंद युतैः स्वश्रेयसे श्रीशीतलताथबिंबं कारितं प्रतिष्ठितं बृहद्गच्छे श्रीहेमचन्द्रसूरिपट्टे श्रीज्ञानचन्द्रसूरिभिः ॥ श्रीः (५५०) धर्मनाथ-पञ्चतीर्थीः ॥ सं० १५१५ वर्षे फा० सु०२ सोमे वीसनगरवास्तव्य प्राग्वाटज्ञातीय मंत्रि नगराज भा० गांगी सु० खीमाकेन भा० जंगी भ्रातृ राजपाल प्रमुखकुटुंबयुतेन स्वश्रेयसे श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीश्रीश्रीहेमविमलसूरिभिः ।। ५४५ मुंडावा पार्श्वनाथ मन्दिर ५४६ रतलाम मोतीसा का मन्दिर ५४७ कोटा माणिकसागरजी का मन्दिर ५४८ आमेर चन्द्रप्रभ मन्दिर ५४६ जयपुर सुमतिनाथ मन्दिर ५५० मालपुरा मुनिसुव्रत मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy