SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ले०४७७-४८२] प्रतिष्ठा-लेख-संग्रहः ( ७७ ) .. (४७७) विमलनाथ-पञ्चतीर्थीः सं० १५११ वर्षे पो० ३०५ उकेशवं० अंजन भा० साऊ सु० धरमाकेन सा० माकू पु० भ्रातृ कर्मणश्रेयसे श्रीविमलबिंबं का० प्र० श्रीरस्तु (४७८) महावीर-पञ्चतीर्थीः सं० १५११ वर्षे मा० ब १ सिद्धपुरे भावसार देवा भा० कीकी पुत्र प्रथमाकेन भा० मानू पुत्र सांगा देपालादिकुटुम्बयुतेन निजश्रेयसे श्रीवर्द्धमानबिंब कारितं प्रतिष्ठितं ।। श्रीश्रीसोमसुन्दरसूरिशिष्यतपागच्छेश श्रीश्रीश्रीश्रीश्रीरत्नशेखरसूरिभिः॥ (४७६) शान्तिनाथ-पञ्च तीर्थीः ॥ सं० १५११ वर्षे माघ शु० २ शनौ उपकेशज्ञातौ सुचिंतितगोत्रे सा० सादा भा० कन्नुई पु० रंभुकेन पित्रोः श्रेयसे श्रीशान्तिनाथबिंबं कारितं प्रति० श्रीउपकेशगच्छे श्रीकक्कसूरिभिः ।।७४ (४८०) आदिनाथ-पञ्चतीर्थीः सं० १५११ वर्षे माघ शु० ५ गुरु श्रीश्रीमालज्ञातीय श्रे० महुणसी भार्या नाऊ सुत कीकाकेन पितृ-मातृनिमित्तं आत्मश्रेयो) श्रीआदिनाथबिंब कारितं प्र० श्रीब्रह्माणगच्छे श्रीमुनिचन्द्रसूरिभिः मेहुणावास्तव्य । श्री। (४८१) श्रेयांसनाथ-पञ्चतीर्थीः ।। सं० १५११ फागुण सु० ११ सोमे उपकेशज्ञातौ आदित्यनागगोत्रे धांधू शाखा० सं० झांबा भा० झांबश्री पु० सा० वीरा भा० विउलश्री पु० सा० सांगाकेन भा० सुहागश्री पुत्र नरसिंह-भोजाभ्यां युतेन स्वश्रेयसे श्रीश्रेयांसनाथबिंब कारितं श्रीउपकेशगच्छे ककुदाचार्यसं० प्रतिष्ठितं श्रीककसरिभिः॥ श्रीः॥ __ (४८२) नमिनाथ-पञ्चतीर्थीः संवत् १५१२ वर्षे ज्येष्ठ वदि ७ बुघे श्रीउपकेशज्ञातीय श्रे० अमरा सुत सा० गोरा भार्या रजादकेन श्रीजीवितस्वामि श्रीनमिनाथविंबं का० प्र० श्रीचैत्रगच्छे श्रीजिनदेवसूरिपट्टे श्रीरत्नदेवसूरिभिः । ४७७ मेड़तासिटी धर्मनाथ मन्दिर ४७८ आमेर चन्द्रप्रभ मन्दिर ४७६ महुवा नेमिनाथ मन्दिर ४८० जयपुर श्रीमालों का मन्दिर ४८१ कोटा खरतरगच्छ आदिनाथ मन्दिर ४८२ किसनगढ़ चिन्तामणि पार्श्वनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy