________________
(७६)
प्रतिष्ठा-लेख-संग्रहः
[४७१-४७६
(४७१) पद्मप्रभ-पञ्चतीर्थीः ॥संवत् १५११ वर्षे ज्ये० सु० ३ गुरौ श्रीहंगडगोत्रे सा० श्रीपोपासन्ताने सं० अर्जुन भार्या सणखी पु० सं० सिवराज सु० धनराज भार्या सालिगही सुतेन भावदेवेन भा० वीरी पु० जगमलयुतेन श्रीपद्मप्रभस्वामिबिंब का० प्र० बृ० श्रीमहेन्द्रसूरिपट्टे श्रीरत्नाकरसूरिभिः शुभम् ।
(४७२) विमलनाथ-पञ्चतीर्थीः - संवत् १५११ वर्षे ज्ये० शु०८ प्राग्वाटज्ञातीय व्य० ऊधरण भा० सहजलदे सुत देवाकेन भा० देवलदे वृद्ध भ्रातृ भीमा खीमादिकुटुम्बयुतेन आत्मश्रेयोर्थ श्रीविमलनाथबिंबं कारितं प्रतिष्ठितं तपागच्छे श्रीरत्नशेखरसूरिभिः । श्री
(४७३) आदिनाथ-पञ्चती ः ॥सं० १५११ वर्षे आषाढ वदि ६ घाघगोत्र सा० महराज भार्या महासिरी पुत्रेण सीहाकेन पित्रोः श्रेयसे श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीमलधारिगच्छे श्रीविद्यासागरसूरिपट्टे श्रीगुणसुन्दरसूरिभिः ।
(४७४) आदिनाथ-पञ्चतीर्थीः सं० १५११ वर्षे आषाढ वदि १२ शनि० उस० वातरुणरागोत्रे सा० हाला भा० रलु पु० ताउ आत्मश्रे० श्रीआदिनाथबिं० का०प्र० श्रीधर्मघोषगच्छे श्रीसाधुरत्नसूरिभिः ।।
(४७५) नमिनाथ-पञ्चतीर्थीः ॥सं० १५११ वर्षे आषाढ सुदि ६ प्राग्वाटज्ञा० व्य० सामंत भा० तेली पुत्र व्य० कर्मणेन भा० जनकू पुत्र धीरा भा० आसुप्रमुखयुतेन श्रीनमिनाथबिंबं का प्रतिष्ठितं श्रीजयकेसरसूरिभिः ॥ श्रीः ।।
(४७६) आदिनाथ-पञ्चतीर्थीः ॥ संवत १५११ वर्षे मार्गशिर सु० ५ रवौ उपकेशज्ञातीय साह आसा भा० अहविदे पु० सा० हठा कुरसी भा० जानू सहितेन पितृ-मातृश्रेयो) श्रीआदिनाथबिंब का० श्रीकोरंटगच्छे प्रति० श्रीसावदेवसूरिभिः ॥
४७१ कोटा माणिकसागरजी का मन्दिर ४७२ जयपुर सुमतिनाथ मन्दिर ४७३ करमदी आदिनाथ मन्दिर ४७४ दाहोद पार्श्वनाथ मन्दिर ४७५ झंटा पार्श्वनाथ मन्दिर ४७६ नागोर बड़ा मन्दिर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org