SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ले ४६५-४७०] प्रतिष्ठा-लेख-संग्रहः (४६५) कुन्थुनाथ-पञ्चतीर्थीः ।। सं० १५१० माह सु० ५ श्रीमालवंशे नवलगोत्र। सा० वीना पु० सा गणपति पुत्र जगमाल । श्रीकुन्थुनाथबिंब कारितं श्रीखरतरगच्छे । श्रीजिनप्रभसूरिअन्य । प्र० श्रीजिनतिलकसूरिभिः ॥ __(४६६) कुन्थुनाथ-पञ्चतीर्थीः । सं० १५१० वर्षे माघ सुदि ५ दूगड़गोत्रे सा० सींहा भा० इदी पु० सहदे साऊं सोढा सहजा सलखा तेषु सहदेव गौरीपुण्यार्थ कुन्थुनाथबिंबं कारितं प्र० श्रीबृहद्गच्छे श्रीअमरप्रभसूरिपट्टे श्रीरत्नचन्द्रसूरिभिः (४६७) नमिनाथ-चतुर्विंशतिपट्टः सं० १५१० वर्षे माघ सुदि ५ शुक्र श्रीनाणकीयगच्छे उ० तेलहरगोत्रो सा० जाला भार्या कपूरदे पुत्र करणा-कालूद्वाभ्यां पितृ-मातृश्रेयोऽर्थ चतुर्विंशतिपट्टकं श्रीनमिनाथबिंबं कारितं । प्रतिष्ठितं श्रीमहेन्द्रसूरिपट्टे श्रीशान्तिसूरिभिः । __(४६८) शीतलनाथ-पश्चतीर्थीः ॥ॐ ॥ सं० १५१० वर्षे माघ सुद १० उकेशज्ञाती० पीपाडागोत्रे सा० रामराज पुत्र सा० छाजूकेन सोनपाल कुंवरपाल माडादि पुत्र-पौत्रसहितेन श्रीशीतलबिंब का० प्र० तपा-भट्टारक श्रीक्षेमहंससूरिभिः।। . (४६६) शान्तिनाथ-पश्चतीर्थीः संवत् १५१० वर्षे ओसवंशे मं० अर्जुन भा० लूहोला बोहथकेन सं० नाल्हू नींबा भा० नाल्हश्री पु० मेघादि कुटुम्बयुक्त श्रीशान्तिनाथबिंबं का० प्रति० तपा० श्रीसोमसुन्दरसूरिपट्ट मुनिसुन्दरसूरि चैत्र कदि ४ शनिवासरे। (४७०) धर्मनाथ-पञ्चतीर्थीः ॥ संवत् १५१० वर्षे देवरवा० ऊ० ज्ञा० पीपाडागोत्रे सं० कमला भा० कील्हणदे सु० कलाकेन भा० कपूरदे पुत्र देल्हा पद्मा कर्मसी धर्मसी भा० देवलदे पोमल दे कश्मीरदे सोनादे प्रमुखकुटुम्बयुतेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं श्रेयसे पल्लीवालगच्छे श्रीनन्नसूरिभिः ॥ शुभंभवतु ॥ ४६५ सांगानेर महावीर मन्दिर ४६६ सांगानेर महावीर मन्दिर ४६७ करमदी श्रादिनाथ मन्दिर ४६८ बूंदी पार्श्वनाथ मन्दिर ४६६ मालपुरा मुनिसुव्रत मन्दिर ४७० सिरोही अजितनाथ मन्दिर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.003983
Book TitlePratishtha Lekh Sangraha Part 01
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherVinaysagar
Publication Year
Total Pages318
LanguageHindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy